पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४, मैं १२ ] प्रर्थमं मुण्डलम् आ नो॑ अश्विना त्रि॒घृता॒ रथे॑ना॒ऽर्वाञ्च॑ र॒यिं व॑ह॒तं सु॒वीर॑म् । शृ॒ण्वन्ता॑ वि॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौँ ॥ १२ ॥ आ 1 नः॒ः । अ॒श्व॒ना । त्रि॒श्वृ 1 रथे॑न । अ॒र्वाञ्च॑म् | व॒यिम् । बहुत॒म् ॥ सु॒वीर॑म् अ॒ण्वन् । वा॒ाम् । अव॑से । ज॒जो॒हवा॑मि॒ । वृ॒धे । च॒ | नः॒ः । भ॒वत॒म् । वाज॑ऽसातौ ॥ १२ ॥ २३७ स्कन्द० नः इति वा चतुर्थी अस्माकमर्थाय हे अधिनी! त्रिता रथेन आत्मीयॆन अर्वानम् अस्मदभिमुखम् रयिम् धनम् आ वहतम् मापयतम् सुवीरम् शोभनैयारैरुपेतम् । शृण्वन्ता वाम्' नित्यनस्मदीयमाह्वानं शृण्वन्दी चां युवाम् अवसे चर्पणाय वा पालनाय वा जोहोमि पुनः- पुनराद्वयामि । बृधे सर्धनाय च नः भस्माकम् भवतम् वाजसातौ संग्रामनामैतत् ( तु. निघ १,१७) संग्रामे । नित्यं च भस्मान् संग्रामेव जयलक्षणया वृद्धया प्रयतनित्यर्थः ॥ १२ ॥ चेङ्कट आ बहतम् अश्विनी! निता रथेन अस्मभ्यम् इतोमुखम् सुरीरम् रयिम् । शृण्वन्तौ वाम् कहीं रक्षणार्थं भूशनादयामि । वृदयर्थम् च भस्माकम् भवतम् युद्धे ॥ १२ ॥ मुगल० हे अश्विना | अश्विनी नितारन हितगतित्याद त्रिषु लोकेषु वर्तमानेन रथेन सद मः अस्माकम् अर्वाशम् अभिमुखम् सुवीरम् शौभनेः वोरैः पुनभृत्यादिभिस्पेतम् रयिम् धनम् आ वहतम् थानीय प्रापयतम् शृण्वन्ता अस्मदीयां स्तुति शृण्वन्तौ बाम् युवाम् अपसे असक्षण्यर्थम् ञोदवमि आयामि नः अस्माकम् वाजसाती समामे घूधे वर्धनाय च भवतम् ॥ १२ ॥ इति प्रथमाष्टके तृतीयाध्याये पचनो वर्गः ॥ [३५] ह्वया॑म्प॒रि॑ प्र॑थ॒मं स्व॒स्तये॒ या॑मि मि॒त्रावरु॑णावि॒ाव॑से । ह्वया॑मि॒ रात्र॒ जग॑तो नि॒वेश॑नी॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मु॒तये॑ ॥ १ ॥ हृपा॑मि। अ॒ग्निम् । प्रथ॒मम् | स्व॒स्तये॑ । इयमं । मि॒त्रावरु॑णौ । इ॒ह । अव॑से । या॑मि । रात्रीम् । जग॑तः । नि॒श्वेश॑नम् । हृया॑मि । दे॒वम् । स॒वि॒तार॑म् | उ॒तये॑ ॥ १ ॥ स्कन्द्र० 'हृयामीत्यम से पादो मैत्रावरुण उत्तरः 1 तृतीयो रात्रिसंस्तावः सूकं सावित्रगुच्यते' (तु.वृदै ३,१०५)। हुयामि इत्याः पाद आग्नेयः । ततः परो द्वितीयो मैत्रावरुणः। तृतीयो रात्रेः संस्तावः । रात्रिदेवय इत्पर्यः । शिष्टमन्यत् सुकं सावित्रम् हयामि अमिम् । कीदृशम् । प्रथमम् मुख्यम्” । क्रियाविशेषणं वा* प्रथमशब्दः । अन्याभ्यो देवताभ्यः प्रथमम् अप्रै॥ स्वस्तये मत्रिं- १. नारिता कु. २. नास्ति मुको. न अस्मदर्भिमुख सुवीरं राम बहतम् वन्तौ त्रि, ३.३. नास्ति विलगं. ई- अनिता ४. नाहित रवि.