पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १५, मं व ] . प्रथमं मण्डलम् बेङ्कट० कृष्णवर्णेन 'एजस| एलोकेद था | वर्तमानः निवेशयन् देवान् मयन् च हिरण्मयेन सविता रथेन देवः 'आ याति सर्वाणि भुवनानि पश्यन् ॥ २ ॥ मुद्गल० सविता सूर्य: कृष्णेन रजसा कृष्णवर्णेन लोकेन । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवणों भवति । तेनान्तरिक्षमार्गेण आ दर्तमानः पुनपुनरागच्छन् अमृतम् देवम् मयंम् मनुष्यन् च निवेशयन् स्वस्वस्थाने स्थापयन् | यथोक्तगुणोपेतः सविता देवः भुवनानि सर्वान् सोकान् पश्यन् अवेक्षमाणः। प्रकाशयतित्यर्थः । हिरण्ययेन सुवर्णनिर्मितेन रथेन आयाति अस्मामी- मागच्छति ॥ २ ॥ याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वृता॒ याति॑ शु॒भ्राभ्यो॑ यज॒तो हरि॑भ्याम्। आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽय॒ विश्वा॑ दुरि॒ता वाष॑मानः ॥ ३ ॥ याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ | उ॒त्ऽयो । याति॑ । शु॒भ्राम्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् । आ । दे॒वः । याति॒ । स॒वि॒ता । पुरा॒वत॑ः । अप॑ । विवा॑ । दुःउ॒ता । वार्ध॑मानः ॥ ३ ॥ स्कन्द ० 'याति देवः' प्रवता 'उपसर्गाच्छन्दसि धात्व' ( पा ५, १,११८ ) इत्येवमयं वतिप्रत्ययः । शोभयायिना । केन । सामर्थ्यात् रथेन । भाति उद्वता ऊर्ध्वगामिना । केन। सामर्थ्याद 'स्थेनैव "। याति शुभ्राभ्याम् शोभनाभ्याम् । यजतः सथ्यो यागाईः । हरिभ्याम् अश्वाभ्याम् । यत्र यथा गन्तव्यं शीघ्रं 'वोदे या रथेन वा अर्वा तन तथा गच्छतीत्यर्थः । किं च आ देवः याति सविता परावतः दूरादुदयगिरेः अप विदवा दुरिता दुरितानि । अत्र तमोलक्षणानि । बाधमानः अपनयन् । अथवाऽपुण्यान्य दुरितानि तान्यपि सविता बाधते रश्मिसंस्पर्शस्य शुचित्वकर- त्वादुनि च पापनिवृत्यर्थं प्रायश्चित्तानुष्ठामात् ॥ ॥ ३ ॥ येङ्कट० "याति देव: प्रत्रणेन भार्गेण प्रातः | याति अनन्तरम् उनसेन । याति शोभनाभ्याम् अश्वाभ्याम् यहव्यः । आ याति "देवः सनिता" दुरात् अप बाघमामः विश्वानि दुरितानि ॥ ३ ॥ मुद्गल० देवः दीप्यमानः सविता प्रवृता प्रचण्यता मार्गेण याति गच्छति । तथा उद्वता आकृऐन उध्वदेशयुक्तेन भार्गेण याति । उदयानन्तरम् आसध्याहम् इव मार्गः । तत उपरि सायं प्रवणो मार्ग इति विवेकः । तथा यजतः ग्रटव्यः स देवः शुभ्राभ्याम् श्वेताभ्याम् हरिभ्याम् वाभ्याम् गाति देवयजनदेशे गच्छति । सविता देवः विश्वा दुरिता सर्वाणि पापानि अप ग्राधमानः विनाशयन् परावतः दूरंदेशाद चुलोकात् आ याति यागदेशे भागच्छति ॥ ३ ॥ १-१. *क्सा तमसारख्या न्यॉप्ते जगति आयमानः (१) युलोकेन्ापमान: ०२. ↑ नास्ति लकु रवि. .२.२. *वांशव ('वान् कु वि) मनुष्यांरव विक्ष कु. ३-३. आगच्छतिवि'. ५. नास्ति वि मैं.. ७-७. तरन मूको. ९-९. नाहित रवि ६६. मानः पुनर्माण को. 10. रथेन रवि 13. नास्ति कु. १२ या क्ष. १५. शुनिकरत्वा क्ष कु. १४-१४. दुरदा नराधमानः सर्वाणि दुरिताने सविता बाधते अक़ु. अकु. १७-१७. नारित छ वि. १८. वन्नतः रवि. १९-१९. मास्ति क्ष बि. २०. तदा वि. ४. भूतानि विश्र'. ८-८. माखि रवि. १३. भास्ति रवि. १६. छानम्