पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० ऋग्वेदे सभाध्ये अभीधृ॑तं॒ शँनैषि॑श्वरू॑षं॒ हिर॑ण्यशम्य॑ यज॒तो बृ॒हन्त॑म् । "आस्थाद्रयै सवि॒ता चि॒त्रमा॑नु॒ः कृ॒ष्णा रजा॑सि॒ तवि॑प॒ दधा॑नः ॥ ४ ॥ [ अ १, २, व अ॒भिऽव॑तम् । कृश॑नै । नि॒श्वऽरू॑पम् । हिर॑ण्यम्यम् | य॒जैत । बृह॒न्त॑म् | आ । अ॒स्थ॒त् | रण॑म् । स॒वि॒ता । चि॒त्रऽभा॑नु॒ । कृ॒ष्णा | रजांसि | तर्विपीम् | दधा॑न ॥ १ ॥ । स्क्न्द० अभिवृतम् इद्यनै हिरण्यनामेतद् ( छ निघ १,२ ) । हिरण्यै | सुवर्णसचिवमित्यर्थं । विश्वरूपम् ‘विश्वम्’ (निघ ३,१) इति बहुनाम: सर्वपर्यायो वा । बहुरूप सर्वरूप वा । हिरण्यक्षम्यम् चोदुश्श्वस्य अनमुद्दो वाऽतपगमार्थं या निधीयते सा शम्येति प्रसिद्धा सा हिरण्मयो यस्य स हिरण्यशग्यम् | यात' यागार्ह'। बृह्ह्न्तम् आ अरथात् तिष्ठति आस्थितवान् या रथम् सविता * चिनभानु चिनदीसि पिचिनदीसिर्वा पूजनोपदीप्सिर्वा | कृष्णा कृष्णानि रासि मासितविपीम्यहनामैत् (तु निघ २,९) । तृतीयायें चार द्वितीया | स्वेन 'तेजसा बलेन । दधान धारयन्। निरन्धनित्यर्थ ॥४॥ बेङ्कट० परिवृत "हिरण्ये मानारूप हिरण्मयशम्प यष्टव्यो महान्तम् रथम् आास्थित सविता 'चिनदीति कृष्णानि तेजार्सि' घर च धान ॥ ४ ॥ मुझ्ल० सबिता रयम् आ अस्थान् आस्थितवान् | आरूढानित्यर्थं । कीदृशम् । अभौटतम् अभितो चर्तमानम् । तथा दानै विश्वरूपम् सुवर्णेन नानारूपम् । कचित् सुवनिर्मितगनपक्कि चचिन्मनुष्यपत्ति इत्येव बहुरूपत्वम् । हिरण्यदशम्यम् अश्वाना स्कन्धेषु रथयोजनदेय नियन्तं प्रक्षेण्यमाणा शङ्कव शम्या । ता सुवर्णमच्यो रथे बर्तन्ते । बृहन्तम् श्रौदम् । कीदृश सविता | गजत ' यष्टप्य चिनभानु विविधरश्मियु कृष्णा रजांसि अन्धकारयुक्ततया कृष्णवर्णान् लोकानू उदय तमोनिवारणार्थम् तविषीम् वद स्वकीयम् प्रकाशरूपम् धान ॥ ४ ॥ नि जना॑ञ्छ्या॒नाः वि॑ति॒षादी॑ अत्य॒न्रथ॒ हिर॑ण्यप्रशं॒ वह॑न्तः । श॒श्रा॒द्विश॑ सवि॒तुर्दैव्य॑स्य॒ोपस्यै॒ विश्वा॒ भुव॑नानि तस्थुः ॥ ५ ॥ पि । जना॑न् । श्या॒ना । नि॒ति॒ऽपाद॑ । अ॒रय॒न् । श्य॑म् । हिर॑ण्यऽप्रउगम् । यह॑न्त । शञ्च॑त् । नशे | स॒तु | दैव्य॑स्य । उ॒पस्थे॑ । श्वा॑ | भुन॑नानि । त॒स्थु ॥ ५ ॥ I स्पन्ड्० क्नान् मनुष्यान् इशाबा श्याण शितिपाद असा वि अस्यन् निषिधं प्रकाशयन्ति सरिनु हवभूतम् रथम् दिरण्यश्रउगम् पनरोनिस प्रदेश प्रम्" इस्युच्यते । स हिम ग्रस्य सं हिरण्यप्रउगम् । यद्दत 1 किंवत् बहुगामैतत् (तु निघ ३,१) । नित्यपर्यायो वा १ मारित मूको २ सनने ६६ ५ महिन वि') दिवण्यैः धग्यम् । श्रोटुरश्चरथावर 27" 4-4 चित्र कृष्णानिमाविमा १०) ( ३. गाम्भूको ४-४ यानुरविसेवा गरि मानसात ७७ दिनदियन नानाकर देन भाग्यश् निरपत्रिम', ९ माहित वि " मयुग कु. . I