पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् २७३ शुष गं ८ ] चिकेत जानाति । यो जानाति स आवंटामित्यर्थःकतमाम् थाम् द्विवोऽयय लोकद वा | लोकभानवचनो या पुशन्दः । कतमं लोकम् | रसिः अस्य स्वतः आ सतान सनोति । तनोतिय सामर्थ्यात् प्रकाशनार्थः । प्रकाशयति । अथवा समिति द्वितीयानिर्देशात् कर्मप्रवचनीय प्रतिशब्दाध्याहारः। तमां द्यां प्रति रश्मिरस्याततान आत्मानं विस्तारयति ॥ ७ ॥ ० वि आयद शोमनपवनः अन्तरिक्षाणि त्रीणि गम्भीरवेगः प्राज्ञः प्रशस्थः | सः इदानीम् सविता सुवीयः क्व भवति रात्रौ 72 कः चैनम् जानाति । कतमाम् च द्याम् अस्य दिगः भा जतान इति रात्रौ पृष्ठति ॥ ७ ॥ मुदुल० सुपर्णः शोभनपतनः सूर्यरदिमः' अन्तरिक्षाणि अन्तरिक्षोपलक्षितानि लोकत्रयस्थानानि वि अख्यत् विशेषेण ख्यापितवान् प्रकाशितवान् । कीटशो रश्मिः । गभोरवैपाः गभीरकम्पनः । रश्मे भकम्पनं चलनं केनापि द्रष्टुमशक्यमित्यर्थः । असुरःसर्वेषां प्राणद सुनीधः सुनयनः शोमन- आपणः ! मार्गप्रकाशतेनाभीष्टदेशं प्रापयतीत्यर्थः । टाइशररिमयुक्तः सूर्यः इदानीम् रात्रौ बा कुन वर्तते | हृदहश्यम् कः चिकेत को जानाति । न कोऽपत्यर्थः । अस्य सूर्य॑स्य रमः कतमाम् द्याम् आ ततान के झुलोकं रात्री व्याप्तवान् । एतदपि को जानाति ॥ ७ ॥ } अष्टौ । । अ॒ख्य॒त् ॥ क॒कुर्मः । पृथि॒व्याः । श्री । धम्ब॑ । योज॑ना । स॒त । सिन्ध॑न् । हिरण्य॒ऽअक्षः । स॒वि॒िता । दे॒वः । आ । अ॒गा॒ात् । दध॑त् । रहा । दाशुषे॑ । चायणि ॥ ८ ॥ अ॒ष्टौ व्य॑ख्यत् क॒कुभिः॑ः पृथि॒व्यास्त्री धन्य॒ योज॑ना स॒प्त सिन्ध॑न् । हिरण्याक्षः स॑वि॒ता दे॒व आगाद् दध॒द्रव दाशुषे॒ चार्योग ॥ ८ ॥ I स्कन्द० भन्यो 'चततो दिश अवसोऽवान्तरदिशः ता पुता नही वि अध्यत् ककुम: दिङ्नामैवत् ( तु. निघ १,६ ) 1 दिशः पृथिव्याः सम्बन्धिनः न च केलाः किम्ती|न्त्रीणि धम्वानि 'धन्य' ( निघ १, ३ ) इत्यन्तरिनाम थर एव च दर्शनादन्तरियाणां नित्वं प्रतिपत्त- व्यम् । तदवयवेषु वा आयमध्यान्तेषु धन्शदो वर्तते साहच्यात चा भयो सोकास्त्रीणि धन्यानि उच्यन्ते ३ योजना 'युज्यन्त एभिः मनुष्याः तत्फलैरिति योजनाति कर्माणि । तानि च । स सिन्धून नदीनार्मेतत् (तु. नि १,१३) । शोणायान् मइतः प्रधामभूतान्" नदान् । अथवा सत- संख्यायोगात् सिन्धयोsय रश्मय उच्यन्ते। तृतीयायें द्वितोया सहभिः रश्मिभिः ध्वस्वदित्यर्थः । परोऽर्थच श्रमेव वाक्यम् । यद्रावध्याहृत्य एकवाक्यता योज्या यो व्यरयत् ककुभः सः हिरुपाक्षः हिरण्मये एब हिरण्मयसदृशे घा अक्षिणो यस्य स हिरण्याक्षः | सः सविता देव आ अपात् लागतः । उदित इत्यर्थः । दत् ददत् रत्ना घरानि दाशुषे यजमानाय कार्याणि बरणीयानि उत्कृष्टानि ॥ ८ ॥ " 4 11. मारित म कु २. नास्ति भूको. ३. वभूतम् क्ष कु. १. वचनीमचन्दा कु. ५.लि..लिभि: मूको ७. नास्तिक ९. नास्ति इति १७. भमूनान् अकु. १३-१ः बामपन्थ. १२. नास्ति कु.