पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद रामाध्ये

[५१,म,मॅड

अन्तरिखसम्बन्धिती: श्रीणि च अन्तरिक्षाणि कार्येष्यवकाशप्रदानेन सिन्धून् हिरण्मयाक्षः राविता देवः आ अगात् प्रयच्छन् रत्नानि वरली- २७४ वेट० अौ दिनाः वि अख्यत् योजकान सप्त यानि भजनानाय || ८ ॥ मुहल० पृथिव्याः सम्बन्धिनीः अष्टौ क्युभः प्राच्याचाश्चतस्रो दिश आनेय्याचा अवलो विदितः इश्येयमो दिश.वि अख्यत् सविता प्रकाशितवान् । तथा योजना प्राणिनः स्वस्वभोगेग योजयितॄन् धन्न अन्तरिक्षोपलक्षितान् श्री त्रिसंख्याकान् पृथिभ्याडिलोकान् सप्त सिन्धूद गङ्गात्रिनदीः सविता व्यख्थत् । हिरण्याक्षः हितरमणीयचक्षुर्युक्तः सविता देवः आ अगाद इहागच्छतु। किं कुर्वन् । दाह्यपे इविदेशयते मजमानाय वार्याणि चरणीयानि रला रत्नानि दधत् प्रयच्छन् ॥ ८॥ हिर॑ण्यपाणिः सवि॒ता बिच॑र्षणिक॒भे द्यावा॑पृथि॒वो अ॒न्तरि॑यते । अपामी॑नां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥ ९ ॥ हिर॑ण्यऽपाणिः । स॒वि॒ता । बिऽच॑र्पणिः । उ॒भे इति॑ । धावा॑पृथि॒वी इति॑ । अ॒न्तः। ई॑य॒ते । अप॑। अनी॑बाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् ॥ ऋणोति॒ ॥९॥ स्कन्द० हिरण्यपाणिः* हिरण्मयौ पाणी यस्य स हिरण्यपाणिः । अत्र चायना इतिहासमाझमधी- यते---‘अथ गत्र ह तद्देवा यज्ञमतन्वत | तरसवित्रे प्राशि परिजहुः । तस्य पाणी प्रवि। "तस्मै हिरष्मयौ प्रतिदनुः । तस्मात् हिरण्यवाणिरिति स्वतः' (शांना ६,१३ ) इवि | स हिरण्यपाणिः सविता विचर्षणि. वृतात विद्रय उगे यावापृथिवी अन्तः अधिकरणसुतेच योग्यनियाध्यावारः1 मध्येऽवस्थितः ईयते गच्छति | मध्ये स्थित उभे विद्यावापृथियौ ज्योतिषा भ्याप्नोतीत्यर्थं 1 फ़िंच अप अनीवाम् पावते अमीदा हिंसिता शत्रुर्यजमानस्य तम्रो चा प्रकाशस्य ईसितृत्वात् । तम् अपत्राघते ॥ चेति तिर्गतिकर्मा (तु. निप २,१४) । अयं गच्छतिसूर्य I द्वितीया । सूर्यः सर्वा सविता"। कं प्रति सामर्थ्यांदस्पतम् अथवा "सर्तग्यत्वात् सूर्यप्रति सम्बन्धात् वा सूर्योऽस्तपर्यंत इद्दोच्यते तं प्रति । भरता गच्छतीत्यर्थः । ततश्च उत्तरारम्भून रजमा समसा द्याम् अभि* ऋणोति ऋणोतिर्गकिम (तु. निघ २,१४ ) सामय्यांचाग्राम्हणी. सप्यर्थः । अभिगमयति । व्यापयतीत्यर्थः ॥ ९ ॥ बेङ्कट० हिरण्मयपाणिः सविता जगतः विद्रष्टा द्यावामिष्योः उभयोः मध्येन गध्ठति । "अप बाधते घ" रक्षः। सूर्यम् च" मामोति । कृष्णेन "तेजसा सुम्पेर धुलोक विध्यति ॥ ९ ॥ मुद्गल० हिरण्यपाणिः सुत्रर्णमयद्दस्तयुक्तः विचर्षणिः विधिधनयुक्तः सविता देवः उमे पृथिवी अन्तः उभयोष्टरुयोर्नस्य ईयते गच्छति । "अभीयाम् रोगादिवाभाम् अर बाटै ४. रिविधी नि ६. नाहिव दु. च झ्. १. न्यानि रवि. ५. वि. २. निशि वि. ३. योजनानिमि ९.. प्राचॆषे प्राप्तुिं च बुरि २००१० मास्ति कुतरमादिर रि ७. दाममाचक रि ८. मन बयान धाव अ, सूर्याय 1.मी. १५.१५ तोलीश सिह १६-१६ व भ. ३.वि. १४. मारिय मूडो १२-१२ १८-१८सास २ १९१९ माहिव दि. ● 1