पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं गण्डलम् ३५, मे १० ] * सम्बड् निराकरोति । तथा सूर्यम् बेति गच्छति । यद्यपि सवितृष्यमोकदेवता तथापि मूर्तिमेवेन गन्तृगन्तव्यभावः । कृष्णेन तमस कर्येकेण निवर्तकेन रजसा तेजसा ग्राम् श्रीकाराम् अभि ऋणोति सर्वठो व्यामोति ॥ ९ ॥ हिर॑ण्यहस्त असु॑रः सुनी॒थः सु॑मृळीकः स्वव यास्व॒र्वाङ् । अ॒प॒तेष॑त्र॒क्षसो॑ यातु॒धाना॒ानस्था॑द् दे॒नः म॑तोप॑ गृ॑णानः ॥ १० ॥ र॑ण्पऽहस्तः । असु॑रः । सु॒ऽ॒यः । स॒ऽमृळीकः । स्वना॑न् । यातु॒ । अ॒र्वाङ् । अ॒प॒ऽसेध॑न् । र॒क्षस॑ः । या॒तु॒ऽधाना॑न् । अस्या॑त् । दे॒वः । अ॒ति॒षम् । गृ॒णानः ॥ १० ॥ स्कन्द० हिरव्यहस्तः अमुर: प्रज्ञावान् सुनीग: प्रशस्यः सुमृळीक सुसुखः कायान् धनवान् भातु अर्वाद् अस्मदमिमुखम् । अपसेधन सेधतिरन सामर्थ्यात् बधार्थः । सत्यय वा अन्त णतण्यर्थ. भपझन् भपरासयन् वा रक्षसः राक्षसान् । कीदृशान् । याजधानान् रक्षसां* रक्षश्शारदेनैवोकस्वाद विशेषणार्थ: त्रियाशब्दोषम् यातु. १ हिंसा, तस्यां निधातम्याः स्थापयितमा यातुधानाः तानू यातुधानातू | हिंसानित्यर्थ आगत्य च अस्थात् लोडर्भेऽयं लुङ् विघ्नु भस्मदीयायां घेयाम् । प्रतिदोषम् 'दोषा' ( निघ १,७ ) इति रात्रिनाम | भत्र च साहचर्यात् इनि च । प्रत्यहम् । गृणानः व्यत्ययेनायं कर्मणि कर्तृशब्दः । गीयमान. स्तूयमानः अस्माभिः ॥ १० ॥ चेङ्कट० हिरण्यहस्त. बली प्रास्यः सुसविता धनवान्" हिंसानिधानानू निषेधन्, "उदस्यात् देवः प्रतिरानम् सविता अभिमुखह" भायातु । रक्षसः अस्माभिः स्तूयमानः ॥ १० ॥ मुद्गल० हिरण्यहम्तः अमुरः माणनदाता सुनीयः सुण्ड नेता मदशस्य हृत्यर्थः । सुमृळीव: सुष्टु सुययिता स्ववान धनवान्" अर्वाड् अभिमुखः नर्मदेश* याद गच्छतु । किस अयम् देवः प्रनिदोषम् प्रविरात्रि गुणानः स्तूयमानः अस्यात् । किं कुर्वन् रक्षतः बाघकरदेन रणनिमित्त- भूवान् यानुधानान् असुरान् अपमेधन निरान् ॥१॥ 1 ये ते॒ पन्या॑ः सचितः पू॒र्व्यासो॑रे॒णवः सुकृ॑ता अ॒न्तरि॑ । तमिनों अब पुर्भिः सुमेभी रचनो आये च ब्रूहि देव ॥ ११ ॥ ये । ते॒ । पन्था॑ः । स॒प्रि॒न॒रिनँ । पुः | अ॒द्य । प॒थिऽभि॑ि । सु॒ऽगमि॑ः । रक्ष॑ ॥ च॒ ॥ अ॒ः । अति॑ । च॒ | ब्रूहि॑ि । दे॒त्र॒ ॥ ११ ॥ 11 अ॒न्तरि॑श्चे । तेभि॑ः । नः॒ः । 1 ११. नालिदि २. जन्मकुः 'वान् यत अध्याभिनुग, भ. ७. रवि था तनय यातु रवि"". ६६. नारि ९९. १. दिनयतः रवि. १. १४.रसन्ना विहिनिरि उभ्याउटिनु रामविन १०.वि. ४. राम वि. ८. नास्ति १३. नारि ि वि. ३. ध्वर्वेदन ०. सोटयें भ. १२. मुर्ग रवि. १५.१५. अन् 14. नास्ति दि.