पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३६, मे ११ ] प्रथमं मण्डलम् २८३ बेङ्कट० यम् त्वा' देवा: मनवें निदधुः अस्मिन् लोकेष्टुतमं हविषाँ चौ.! | यम् च कण्व "पुत्रः मेध्यातिथि: *धनस्टारं निदधे, 'यम् च वृषा, यम् च* उपस्तुतः ॥ १० ॥ मुद्गल० है हृय्ययाहन! आर | मनवे सनोरनुमहाय देवास सर्वे देवाः यजिटम् अतिशयेन पूज्यम् वास्त्वाम् इह देवयजनदेशे दधुः घृतवन्तः। मेध्यातिथिः मेधार्हेरतिथिभिर्युक्त कप्पः एतनामको • महर्षिः यम् त्वाम् धनस्कृतम् भनेन प्रीणमितारं कृत्वा दघे इति शेषः । तथा वृथा इन्द्रः यमू व दधे तथा उस्तुतः अन्योऽपि स्तोता यजमानो अम् त्वाँ दुधे । सवं संसोड़- स्वेति पूर्वप्रान्वयः ॥ १० ॥ इति प्रथमाष्टके तृतीयाध्याये नवमो वर्गः ॥ , यम॒ग्ने॑ मे॒ध्या॑तिथि॒ः कण्वं॑ इ॒ध ऋ॒तादार्थे । तस्य॒ भे॑षो॑ दी॑दियु॒स्तमि॒मा ऋच॒स्तम॒मं व॑र्धयामसि ॥ ११ ॥ यम् ॥ अ॒ग्निम् । मे॒ष्य॑ऽअतिथिः । कञैः । इ॒धे । ऋ॒तात् । अधि॑ि । तस्य॑ । न । इ॒ष॑ः । दी॑दि॒यु । तम् । इ॒माः ॥ ऋच॑ः । तम् । अ॒ग्निम् । वर्धया॒ामसि॒ ॥ ११ ॥ स्कन्द ० "यम् अमिम् मेध्यातिथि । मन्त्रापी विहासमाचदाते'- 'मेध्यातिथिरादित्यादतिमाहत्य समीथे' इति । सदेवदिहोच्यते - यम् अग्निम् मेध्यातिथि कण्व काण्वः, अथवा कण्वः मध्यातिथिश्च ईधे दीपितवान् । ऋतात् अधि भादित्योऽत्र ऋतशब्देनोच्यते । अधीति चोपसर्गश्रुतेर्योग्य- शियाध्याहारः । श्रादित्यादधिनस्य लम्ध्या आदित्यादानीयेत्यर्थः । तस्य सम्बन्धिन्मः इपः बधानि प्रदीदियु प्रकर्षेण दीप्यन्ते । केन पुनः सम्बन्धेत सम्बन्धीन्याति प्रदीप्यन्ते । तेन यानि यष्टभ्योऽधानि दत्तानि तानि न "कुसश्चित्न्यूनानि भवन्तीत्यर्थं " य ईश, सम् कनिम् दमाः भस्मदीया ऋच. वर्ग च तम् एव अग्निम् अन्याभिरपि स्तुतिभिः वर्धयामसि | स्तूयमाना हि देवता वीर्येण घर्धन्ते । अत एवमुच्यते - समिमा ऋचो वर्थ चान्याभिरपि स्तुतिभिर्वर्धयाम इति ॥ ११ ॥ तहसव्रया 1 पेङ्कट० यम् अप्तिम् कण्वशन मेध्यातिथि अज्ञात् जनयित्वा सम् ई)", तदर्घसेवानि मानि प्रदीप्यन्ते । तथा तम् इसाः ऋच वर्धयन्ति । तम् वय च वर्धयाम ॥ ११ ॥ मुहल० मेव्यातिथिः मेध्या यागमोग्या. अतिशय विषा यस्य तादृशःण्यः ऋषिः ऋतात, अधि आदित्याध्याहस्य यम् अग्निम् ईथे दीपितवान् तस्य अमेः इप गमनस्वभावा: रश्मयः प्र हौदियः प्रकर्पेण दीप्यन्ते । तथा तम् अग्निम् इमाः अस्माथि प्रयुभ्यमानाः ऋचः वर्ध- यतीति क्षेपः । वयमपि तमू अग्निम् वर्षयामसि स्पर्धयामः ॥ ११ ॥ . १. लाकु. १. बाम कि लपं. ३ नारित अ दि. ४. मेधानि० वि. भत्रि. ६ वा ७.७. नास्ति न कु. ८० मत रवि १. नास्ति भकु. ११-१३. 'न्यूनीरव १२ १३ पज्ञान् रवि यान् दिक्ष. नादात्याधिगमला तब १५. नारित मूको. ५५. चर्य १५. दीप्यन्ते १४-१४ ममिन्भे