पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू ३६, म १९] मुगल० अलिना सहावस्थितान्, तुर्वेशम् पुतबामकम् यदुम् एतन्नामक उप्रदेवम्, मतन्नामकम् च राजवन् परावत दूरदेशाद हवामहे श्राह्वयाम | स च अग्नि नववारत्वम् एतनामकम् बृह द्रथम पुतन्नामकम् तृवतिम् एतनामकम् राजपन च नयत् इहानयतु कोऽमि दस्यवे सह अस्मदुपद्रवतो घोरस्याभिभावसा ॥ १८ ॥ न त्वाम॑ग्ने॒ मनु॑धि॒ ज्योति॒र्जना॑य॒ शश्व॑ते । द॒देथ॒ कण्व॑ ऋ॒तजा॑त उ॒क्षि॒तो यं न॑म॒स्यन्तं कृ॒ष्टय॑ः ॥ १९ ॥ नि। त्वाग्। अ॒ग्ने। मनु॑ । द॒धे । ज्योति॑ । जना॑य । शव॑ते । दे। ण् । ऋ॒तऽज्जत उ॒क्षित । यम्। नमस्या॑त। कृ॒ष्टय॑ ॥ १९ ॥ वन्द० वाम हे अग्ने 1 मनु निदधे पृथिव्या निहितवान् | ज्योति म तणतमत्वर्थमेवत् ३ व्यम् । ज्योतिम् । नाय शश्वते बहव बहूना मनुष्याणामर्याय | दादेश दीप्य | क्व्ये यस्य च भाषेन भावलक्षणम्’ { १ २ ३,१७ ) इल्मेबमिय सप्तमी। सच्देश लक्षणभूतयोग्यक्रियाध्याहार । यस्त्व कण्व सनति अतऋणेश सजात वरपन छपवा ऋदित्य ततो जान | आदेत्यादाहत इत्यर्थ – 'यममि मेध्यातिथि कण्व ईध ऋतादाधे' ( ऋ १,३६, ११ ) इति । उनित उप सचने । आहुत्याज्यॆन सिक्त । स एव । कोदश । उच्चत यम् नमस्याप्त परिवरणकर्माऽयम्' (इनिघ ३,५) । परिचरन्ति दृष्टय मनुष्या ॥ १९॥ 1 मयि यज्ञानाचो पेट निदध वाम् अम' 'मनु अनकस्मै जनाय ज्योतिर्भूतम् सदस्य 'इविभि उभिन । गम् त्वाम् नमस्यन्ति परिचरन्ति मनुष्या ॥ १९ ॥ मुद्रल० ६ राम! ज्याति प्रकाशरूपम् स्वाम् ज्ञायते पनाय 'बहुविधाय जनाय मनु अनापति निदधे देवयननद स्थापितवान् । हेप्ने लम् ऋतपात ऋवेन यज्ञन निमित्तभूसेनो पक्ष उक्षत दविभिं वर्पित सन् हवे तामहू दौडेथ दीवानसियम् भनिम्] कृपय मनुष्या नमस्यान्त नमस्कुर्वति। स त्वमिति पूर्वप्रान्वय ॥ १९ ॥ लेपास अ॒ग्नेरम॑न्तो अ॒र्चयन प्रीतये | र॒ष॒स्विन॒ः मद॒मिया॑तु॒माव॑तो॒ निश्च॒ मम॒निर्णं दह ।। २० ।। २८९ व॒पात॑ । अ॒ग्ने । अम॑ान्त । अ॒र्चर्य | भीमा नये । र॒स॒स्थिने॑ । सद॑म् । इत् । या॒तु॒ऽमारत । निश्च॑म्। सन्। अ॒निर्णम्॥ दृह ॥ २० ॥ 1 नंदर दि २२ रवि ३ परिवरन्ति कमायें भकु बहन वि ६६ निरीत दि

  • मै

५स ● माहित एकिकु. रवि ८ मस्तिथि अरवि ४४ मनुरने ९९मना दि