पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० स्कन्द० देवपास दीप्ता अमे स्वभूता यःनावन्स इत्यर्थ अथवा मम तमसो गङ्गवन्त इत्यर्थ । अर्चय ऋग्वेदे सभाप्यै [ अ१, अ३, व ११ । अमकत 'आत्मपर्यायममशब्द च्याचक्षते । आत्मकन्छ । गत्यादिषु । गमनवन्त । अम रोगे तमसो रोगवत | ज्वाला | भीमास न प्रतीतये न प्रतिगमनाम कस्प चित् । न केनचिन् प्रत्यभिभवितु शक्या इत्यर्थ । परोऽर्धर्च प्रत्यक्षतो भिट वाक्यम् । रक्षस्त्रिन रक्षोजातिमत | राक्षसानित्यर्थ । कीडशान् | उच्यते । राइम् इत् सदशब्द सशिन्द पर्योय । इच्छद ए॒वार्थे । सच | यातुमावत मानत इति सादृदय उपसरानम्' ( पाषा ५,२,३९ ) इत्येव बहुप् | पष्टीसमासे छान्दसत्वात् राजदन्वादिस्वाहा परनिपात प्युपरि रक्षोभूतानित्यर्थ ४ युष्मदस्मय सि भावतो यातवो यातुमावन्त । तानू यातुमावस | मरदास्या धामणत्वात् यातुमा हिंसा | तद्वत्तो यातु मारत । विश्वम् सर्वं च अनिणम् अत्तारमस्माक व्याधादिकम् सम् दह ॥ २० ॥ वेङ्कट० दीसा अहे बलवन्त अर्चय भयङ्करा न अतिगमनाय | रक्षोभिभिभवितुभिर्युवान सदा पूर्व यानुमानत यो मत्सदृशस्त्वामुपगच्छति तस्मात् विश्वम् रक्ष सम् दह इति ॥ २० ॥ सुल० अप्रै अर्चय उडाला वयास दीप्ता अभवत महबन्त मोमास भषङ्करा । क्षरा प्रतीतये अस्माभि प्रत्येतुम् न शक्या इति शेष | हे रक्षलिन घल्यत यानुमावत यातुधानान् असुरान् सदम् इत, सर्वदैव सम् दह सम्यग्मस्मीकुरु तथा विश्वम् सर्वम् अविण भक्षकम् भस्म हायक" शत्रु समुह ॥ २० ॥ इवि प्रथमाष्टके नृतीयाध्याये एकादशो वर्ग ॥ [ ३७ ] क्रीळं वः॒ः शर्धो मारु॑तमन॒र्वाणि॑ रथे॒शुभ॑म् । कण्वा॑ अ॒भि प्र गा॑यत॒ ॥ १ ॥ नी॒ळम् । च । शषे॑ । मास्तम्। अ॒न॒र्णम्। रथे॒ऽशुभ॑म् । क । अ॒भि । प्र | गा॒य॒त ॥ १ ॥ 1 स्पन्द० जण सूरुनि मारुत " ( तू वृदे ३, १०७ ) । श्रीपयेतानि सूकानि मरदेवयानि मु श्रीदनस्वभावकम् । व प्रथमाया क्यान इस द्वितीया । यूयम् शर्मन् मातम् महत स्वभूत मसमूहरूप वा। अनर्वाणम् ऋ गतौ । अन्यत्र साहितया न्याधिव इत्यर्थ | शतोऽन्य अन । धमनर्वाणम् । शर्धसथ भपुसक्स्य विशेषणत्वान् पुष्लिता। गन्यत्र धणालितमित्वर्थ | रमेशुभम् रथेषु व्यवस्थित यत् शोभते शत्रु हृयेशुमः । दे कृप्या 1 मम कण्वस्य पुद्रा | पौया अभिप्रगायत गायतिरपतिकर्मा (तु धि ३१४) । अभिप्रेत्यनयोश्वान विपर्मयो द्रष्टव्य । प्राभिगायत" प्रणाभिद्रुत ॥ १ ॥ 1-3 अग्ने स्वभूता भगवन्न पासोदता का कु ४ नास्ति भ कृ ५ नास्ति रवि चितुपस्या का नरोप अ रिय ८ 11 मारित वि मा सन्दर भ १२ २ नानि श्रव २३ केन ६दनादिवद दि १० 'दुवार्थ विएप युद् १३१३ कण्वय पुत्रा रि १ मातृतम् अदु $