पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु १७ मे १२] प्रथमं मण्डलम् २९७ स्कन्द० नच केवला गिरः काठाश्च । कि तर्हि । श्यम् चित् चिद्वित्यभ्यर्थे । इति पद- पूरणः । तच्छन्दश्रुतेश्च योग्यार्थसम्बन्धो यच्छन्दोऽध्याइर्तव्यः । योऽयं बैगुतो नामानिः समर्पि दीर्घम् पृथुम् मिहः पातम् मिड् सेचने सेचनात् मिड् मेघ उच्यते । नपादिति अपत्यताम | मेघस्य अपत्यभूतम् । मेघादि बैद्युयोऽग्निजयते । अथवा नपादिति पौत्रस्यैव नाम, न पुत्रस्य | साहित्य मिष्यते । सोऽपि दि रश्म्याहृवाभिरद्धिमंध्यमं सिञ्चति । वास्या मेघो जायते । मेयात् वैद्युत इत्येवमादित्यपौत्रत्वमस्य । अमृघ्नम्, सृधि- ईिसार्थ अहित्यम् महिंसितारे बा साधूनाम् । अथवा सुधशब्दो मूदुपर्यायः । तथाहि यास्केन दर्शितम् - "'दो विश्व इन्द्र मृधवाचः' (१,१०४, २ ) | दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु" ( या ६,३९ ) इति । अमृधम् अमृदुं वीक्ष्णम् । अथवा मृध्रराब्दो निर्वीर्यवचनः । एवं दि छापिनां छु प्रयोगः-- 'दक्षिणेन हस्तॆन देवानसृजत् । 'सव्येना- सुरान् । तेन देवा वीर्यवन्तोऽभवन् । गृध्रा अनुराः' इति । भन्न च वीर्यवत्प्रतियोगित्वेनो- पादानात् गृधशब्दो निर्वीर्यवचन इति गम्यते । अमृधं वीर्यवन्तं स्यावयन्ति मेघात् यामभिः यानैः । विद्युतमपि स्वगमनैरेव कुर्वन्तीत्यर्थः । अथवा 'दावलक्षणोऽप्तिरभिमेराः ॥ न बेधुतः । स हि मिट्टो नपात् । कथम् | मेघात् दृष्टिद्वारेण ओषधिवनस्पतयो जामन्ते । औषधि- वनस्पतिभ्यः स इति । तं प्री मदं प्रध्यावयन्ति अपगमयन्ति यामभिः यानैः । कस्य | सामध्यत् बृष्टिलक्षगानामपाम् । योऽयं द्रावरूपोऽग्निः नमपि सृष्टिं गमयन्तोऽपनयन्तोत्यर्थः ॥ ११ ॥ अमृदुम्मनः प्रच्यावयन्ति मरतः । येङ्कट० स्यम् निन्, खलु दीर्घम्, 'विस्पोर्णम् मेघस्य इदं शिलोच्याभिप्रायमिति ॥ १ ॥ मुद्गल० त्यं चित् १० प्रसिद्धो यो मेष वमपि मेघम् गानभिः स्वकीयगमनेः म च्यावसन्त महतः प्रकर्षेण गमयन्ति । कीदाम् । दीर्घम् आापामोपेतम् थुम् विविस्तृतम् मिः नपातम्, संयमी यस्य जलस्य म पातपितारम् । दृष्टिमकुर्वन्तमापर्यः । अयम् ॥ १३ ॥ । मरुतो॒ यद्व॑ वो बलं॒ जन अचुव्यवीतन | गरीरचुच्यवीतन ॥ १२ ॥ मरृतः । यत् । इ॒ | ब॒ः | बल॑म् | जना॑न् । अ॒च॒च्य॒त॒न॒ | गरीन् | अचूच्य॒र्वातन ॥ १२ ॥ स्कन्द० हे गहतः! यत् वः बलम् | ह इति पत्रणः । यथो पलं जना असुरजनान् अचुच्यतन सराष्ट्रेभ्यः घ्पावितवतू" । दुवेदोऽध्यायः । सदेव । गिरीन् अपि मैयान पर्वतान् या अयुध्यवतन घ्यावयति ॥ १२ ॥ येङ्कट० हे" मध्तः ! यन् ह्" वः बलम् हृत् जनान् पात्रयति । हत् शिलोचयानपि घ्याश्यति ॥१२॥ मुद्गल० हे मरुतः । यत् ह यस्मादय कारणात् सुष्माकम् नल्म् भरित भस्मादेव कारणात् जनान् प्रागिन: अनुच्यवोतन स्वस्वघ्यापारेषु भैरपत| रूपा गिरीन् मेघान् अयुच्यवनन शेरपत ॥ १२ ॥ 1-1. नास्ति रवि. २. कु. रवि. ४. दर्शवः ५. सम्पेन नरान् कुइनाभिकु. ७. वन्हिं. ८-८.मेवः विएपं, म्य 29. नास्ति दिसं. मनः वि. ९.रवि .. १२. नाहितर ३२. नास्ति कु. १४. राम म १५.रानी. १६. मासि रविवं. १८. मेरे मूहो. कु