पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वै सभाष्य [अर, ४३, १४. पद॒ यान्तं॑ म॒रुतः स॑ इ॑ शु॒र॒ते । शृणोति॒ फर्धदेषाम् ॥ १३ ॥ यत् । ह॒ । यान्तै। म॒स्र्त॑ः । स॒म् । ह॒ । ब्र॒न॒ते । अध्वि॑न् |आ । शृ॒णोति॑ । कः। चि॒त्। ए॒षा॒ाम्॥ स्कन्द० यत् सदा मान्ति महतः, यान्तश्च सम् ध्रुवते परस्परेण सम्भाय अनन् था। थाइर सर्गौऽत्राप्यर्थे । श्रध्वनोऽधि मध्यन उपरि । अध्वनीत्यर्थः । भति वचनाद त्यध्याद्दार्यम् ॥ यदा शृणोति कः चित् एषाम् मस्त सम्भाषणम्, न सर्वेः । यसैवैद' मस्तः प्रसाददन्तः स एबैठान गच्छतः अध्वनि मापमाणान् शृणोति, मापर इत्यर्थः ॥ १३ ॥ 1 २९८ येङ्कट यदा शलु यान्ति मरुतः तदानी मार्गेऽमी सह शयं कुर्वन्ति। शं दरदम् शुषम् ड चिनू अपि सृणोति । सर्वोर्गे जनः लागोपार्ट शृणोति ॥ १३ ॥ मुद्गल० यत् छ यदा खद्ध मस्तः यान्ति गरछन्ति । सद्दानीम् अध्यन् था मार्गे सर्वेदः सम् हुनते ह सम्भूय ध्वनिम्वदन्ति । एपाम् मस्त सम्बन्धित शब्दम् कश्चित्पः कोऽपि शृणोति ॥ ३३॥ प्र या॑त॒ शीम॑मा॒ाञ्झुभि॒ः सन्ति॒ कण्वे॑षु॒ वो दुवः॑ः । तत्रो पु मा॑दयाध्यै ॥ १४ ॥ ग्र । यात॒ । शी॑भ॑म् । आ॒ऽगु॑भिः॑ः । सन्त कम्ने॑षु । व॒ः । दुवैः । तत्रे॒ इति॑ । सु ॥ मा॒द॒यावै ॥११॥ स्कन्तु॰ प्र इत्मैष उपेत्यैदस्य स्थाने । उप यात भस्मान् ग्रीनम् सिमनामैवन् (इ. निघ २,२५)। निधन् आयुभिः सीधेः श्वे: । कि कारणम् । उच्यते । यमाद सन्ति वृध्वेषु एकसारमनि ‘अम्मदो ह्योश्च’ ( पा १,२,५९ ) इत्येवं बहुवचनम् । पुत्रपौत्रापेक्षं याः । भव्याप्नु कण्वेषु। ब· भुन्माक्रम्, दुवः परिचर्पाःयागवान युष्मान् पर्व परिचरिष्याम इत्यर्थः । कागव च तो षु तच्छन्दश्रुतेश्र योग्यायसम्बन्धो छन्दोऽश्राध्याइप्यः । योऽसदीयो शे ( बेड़ियाँ तत्र सुष्टु मामाने मद सो तर्पयतनम् ॥ १४ ॥ चेङ्कट० उधुक्ता भवत शिप्रं' शीरश्वैः । सन्ति प्येषु यः परिचर्याः ॥ तत्र सुप्यु मदत 18 मुहद्ध॰ हे मस्तः! आशुभिः वेगवद्भिः स्वकीपेजहदैः शोमम् शीघ्रम्, म यात प्रकरेंग कर्मभूर्ति गष्ठत | कप्तेषु मेघाविषु अनुष्टातृषु वः शुष्माकम् दुषः दुवांसि परिचरणानि सन्ति । वशे षु व परिचारकेषु कण्येषु माझ्या तृप्ता भवत ॥ १ ॥ अस्ति॒ हि ध्मा॒ मदा॑य इ॒ः स्मसि॑ ष्मा व॒यमे॑षाम् । विश्वे॑ चि॒दायु॑नी॒वसै ॥ १५॥ अरि॑ित । हि । एम॒ ॥ मदा॑प ॥ अ॒ः ॥ स्मसि॑ ॥ स्म॒ । य॒घम् । ए॒पाम् । निर्म॑न् । पत्। आयु॑ः॥ जयते ॥ १५ ॥ १.३.२. ..... १०. मितः विदम् दिविषः, ●थयों का कु. ८. व्यका कु.२. मम्माषणे मताभ. ३.यावे. ४.