पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०१ ऋग्वेदे सभाध्ये [ अ १, ३ ३ १५ स्पन्द्र० मा इति प्रतिषेधार्यो भूत् इत्येवेन सम्बन्धयितध्य व इत्यपि षष्टान्त जरिता इत्यन सम्बन्धमित्तस्य ? । मृग न यवसे यवसशब्द सस्यवधन यथा मध्यपतिदेशे सस्यविनाशको मुग सवैखामिय सामर्थ्याच्चात्रान्तर्णीमत्व । एवषो जरिता 'दिवा’ ( निघ २,१६ ) इति स्तोतृनाम | युष्माकं स्तोता अम्मदादि मा भूव अजोग्य अप्रिय । कस्स | साम्य । सर्वचैन मियोऽस्त्वित्यर्थ एवतावनीयत स्तोतराशास्य || मरणोत्तरकामविपथा यमस्य ग्रम आदित्य राज्य प पन्या देवयानस्तेन गानू उप उप गच्छतु । देवयानेन पथा स्वर्गलोकमुपगच्छनित्यर्थ । अथवा व इत्येतद्जोप्य इत्येतेन सम्बध्यते । पथा घमलेपपि यमसन्दो यज्ञन्चन गादित्यपि मध्यमपुरहुवचन स्थाने श्यचनम् । म। कदाचिदपि स्तोता युन्माकमप्रियो भूत् । कि तर्हि । सर्वदेव यज्ञस्य यो नियत पन्या तेन उपगच्छत स्तोतार मित्यर्थ ॥ ५॥ येङ्कट० मा भूत युष्माकम् मृग इन ययसे स्तोसा सग्य मा वा उप गमवू यमस्य प भोपगच्छनु मृत चैवस्वतस्य पति ॥ ५ ॥ मुद्र० दे सरत ! व थुमाकम् जरिता स्वोता अशोध्य मसेव्य मा भूत | दृष्टान्त । मृये न सबमे यवा तृणे भक्षणोये मृग कदाचिनुष्यसैम्यो न भवति, किन्तु सर्वदा सूर्णं भक्षयति, सदत्। फिञ्च स्तोता यमस्य पथा यमलोकसम्बन्धिमार्गेण मा उप गानु मा गच्छतु । तस्य भरण मा भुदिप ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्याये पञ्चदशो वर्ग ॥ मो षु ण॒ परा॑परा॒ निक्र॑तिदु॒र्हणा॑ वधीत् । प॒ष्ट सृष्ण॑या स॒ह ।। 11 मो॑मो॒ इति॑ । सु॒ । न॒ । परा॑ऽपरा । निऽऋ॒ति । दु॒ ऽहना॑ । य॒र्ध॑त् । पर्ीष्ट | तृष्णया | सह ॥६॥ स्कन्द० गो इति निपावसमा निपातान्तर वा मा इत्यस्यायें वर्तते । शु इति चद्रपूरण अम्माम् परापरा अत्यन्तपरा । युन्मत्प्रसादादेय दूरवतिनीत्यर्थ । निरृति मृत्युद्धता दुर्हणा इन्तीति दुईणाष्प शुद्रोऽपि पात्र सोषसगार्थं द्रष्टय्य । भस्मतोऽपगच्छतु। अथवा परापोत्यैतत् पोष्ट इत्येवेन सम्मप्यते । परापरा गच्छतु । दूरं गरउरिवस्यये । न केवला | किन्तर्हि तृष्णया सह प्या नाम निर्फतेदुंदिया, अन्यायेन वार्षामिलाप तृष्णा तया सह ॥ ६ ॥ पेट्ङ्कट० गा ण्य अस्मान् अधोऽध दुखेन हम्म्य दाम्पमीनू”। सानिरृति मीियया तृष्णया सद् पठतु | धनसारे हि तृष्णा विनश्यति ॥ १ ॥ मुगल हे मरुन | न अस्मान् निति रक्षोजाविदेवता मोपु यर्थात् सर्वथा वर्ध मा कार्यद कोहनी पराभयत एक दुईया केनापि विहन्तुम 1 "तर्थक्ष ९२ सस्तो देशाविना सर्वस्य प्रिय ४ माहित विभ ६ कु ●ो ८ समकारवि ११ भरवत् त्रिभ १ ५५ोमविया वम चार ड २ रात भूको १०