पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ ऋग्वै सभाष्य [अ , अ ३, व १८ मुद्गल० "म यदित्या' इति इशर्च चतुर्थ सूक्तम् | घोरपु कपि | युद्ध सतोवृदस्य | अयुजो बृहत्य | मरतो देवता 1 हे धूतय | स्थायरादीना कम्पनकारिण मस्त यत् यदा मानम् मननीय युष्मद्गलम् परास्न दूरातू इत्या अस्माइन्तरिक्षात् म अम्मथ भूमो प्रक्षिपथ | दृष्टान्त शोचि न तेज हुन था सूर्यस्य वेजोऽन्तरिचात् भूमौ प्रक्षिप्यते तद्वत् । तदानीं यूयम् इग्य यजमानस्य का मतुना सह सगच्छध्ये इति शेप तथा दम्य यजमानस्य वर्षसा स्तोत्रेण सङ्गच्छध्ये म यजमानमुद्दिश्य याथ देवयनमदेशे गच्छय कम् ह कम् खलु यज्ञमानम् अनुग्रोथेति शेष 1 स्थि॒रा च॑ः स॒न्त्वायु॑धा परा॒णुदे॑ वी॒व् उ॒त प्र॑ति॒ष्फमे॑ । यु॒ष्माक॑मस्तु॒ तवि॑षु॒ पनी॑यस॒ मा मये॑स्य प्र॒यिन॑ः ॥ २ ॥ स्य॒रा । न॒ । स॒न्तु॒ । आयु॑धा | परा॒ऽनुदें | वी॒ळु | उ॒त | प्रति॒ऽस्कमे॑ । यष्माक॑म् । अ॒स्तु । तापी । पनी॑यसी । मा । मये॑स्य | म॒यिन॑ ॥ २ ॥ स्कन्द्र० स्थिरा स्थिराण्यत्रिचल्पनि' नित्यमन्निहितानि च सन्तु आयुधा आयुधानि । किमर्थम् । परापुद जुद प्रेरणे | अम्मच्छर्तॄणा प्रेरणाय स्वस्थानापकारनाय | वाळु चास्तु " | बीड दमभेयमेक चित्तमरोच्यते । एकचित्त चास्त्वित्यर्थं कि छत् । सामर्थ्यात् सेनालक्षण वरम्। न च परागुद ए केवलाय कि तहिँ उत प्रतिष्ो । टभि स्वभि प्रतिबन्धे । प्रतिवन्धा श्रापि शत्रूणाम् । एतदुक्त भवति - सर्वस्यैव द्विविधा शब्द उच्छेया उच्छेदका वा । तम येऽस्माकमुच्छेद्या शनवः तेषा स्थानापकानाथ ये तुकारतेष प्रतिबन्धाय गुमाकमायुधानि मित्य सन्निहितानि सन्तु । सेनारक्षण बल चामेमनस्त्विति । अथवा ग्रीकू इति दीव दर्शनाद्वायुधानः च प्रकृतस्त्रात् तत्समानाधिकरणप्रथमा बहुवचनान्तो बीळूश इति व्याया तप्यम् । स्थिराणि चायुधानि बीकूनि चेति । अस्वच्छणामकारनाथ प्रतिरन्याय व नित्य सन्निहितानि" दृढानि ८एँ युष्माकमायुधानि भवन्निवत्यर्थ | अघरा बीद्ध' इत्यूकारस्य प्रद रवदुर्शनाद् बीळूशब्दो द्विवचनान्त । स्थिराणि च १७ आयुधानि सन्त्वस्म किश्च वीळू उत वीद्ध "ह स्नाम् । को। द्विवचननिर्देशात् युद्धोपकरणास्त्र इपुषी या रथाश्रौ था । किमर्थम्। प्रतिक्रमे प्रतिबन्धायापनयनाय, धारणाय वेत्यर्थ | कस्य | सामन् रिपूर्ण का युम्माक वा रधम्थानाम् । एद्रकाशसिमामश्च पद सति पर्ये किञ्च युष्माकम् अरतृ तविषा पनयमी मेरमतेन** सबन्धयितव्यम् । सत्सम्बन्धाच हुये लट् मष्टव्य । 'ढवियो' ( निप पनीयसीति पमत स्तुत्यर्थस्य तृशन्तस्यातिशयप्राय रूपम् । व्यत्ययेन धात्र" तृव वर्मेणि द्रष्टव्य ॥ युध्मा म्वभूते मलमतिशयम स्नोतस्य मा मस्तुमा भूत् ॥ कस्य | मर्दय मागिन मापाजत | युग्मलमपैगतिशयम स्तुत्यता प्रतिपद्यता मा शहस्पेत्ययं ॥ २ ॥ मा अस्त्वित्येतत् ३,९ ) इति वएनाम 11 नामिदिमे २ नास्ति दि मूतिमूको ७ नारित मूको नि १५० मानि २०-२०११ लाम् रवि ३४. रवि ६५ मुनाकु ८ [ध्यविनानि कु ३ मिनि मूको ४ मथा मूको ५ ममा रवि रवि १ 14 इस्पर्श अ ३ १८ भारतस्य रवि २२ 'मोयनेन रवि पु. 1014 नामि निर्द 13 engafi 5 २३