पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९, ६ ] प्रथमं मण्डलम् ३११ स्कन्द० [त्र वैपयन्ति कम्पयन्ति पर्वतान् महतः । वि विश्वन्ति विचिई पृषभावे । पृथक् कुर्वन्ति । उत्ख भरतीत्यर्थः । कान् | वनस्पतीन् । प्रत्यक्षकृतः' परोऽधंचों मिनं वाक्यं पूर्वस्मानुर्धचत्। 'श्रो भारत' अतिगैरयर्थः 1 प्रागष्ठत हे मरुतः । कथम् । दुर्मंदा इव यथा दुर्मत्ताः सन्तः प्रकर्येण हुंकारयन्तः आमच्छन्ति दत् । 'देवामः ! हे देवा! | मा च केवला एव किं ताई। सर्दया निशा "विश." ( निघ- २, ३ ) इति मनुष्यनाम सर्वया स्वपरिचारकमनुष्यजात्या सद। सर्वैः परिचारकैः सहेत्यर्थः ॥५॥ येङ्कट 7' कम्पयन्ति शिलोचयान्, पृथक् कुर्वन्ति वनस्पतीन् । इत्यं मधुमत्ता इव भगच्छथ देवाः! मरुतः । सर्वः अनुचरैः सह ॥ ५ ॥ मुद्गल० पर्वतान् मेरहिमनदादीन् प्र वैषयन्ति मरतः प्रकर्येण कम्पयस्ति । बनस्पतीन बटाश्वत्थावीन् वि विश्वन्ति परस्परवियुक्तान् कुर्वन्ति । हे मरुतः । देवागः | देवाः! सर्वमा विद्या मजया सहिता यूयम् श्रो आरत मकमंत्र? सर्वसो गच्छय | दृष्टान्तः । दुर्मदाः इव "यथा मदोन्मत्ताः ॥ स्वेच्छया सर्वतः श्रीन्ति तत् ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्याये अष्टादशो वर्गः ॥ उप॒ रथे॑षु॒ पृष॑तीरयुषं॒ प्रष्ट॑र्वहति॒ रोहि॑तः । आ वो॒ो यामा॑य पृथि॒वी चि॑द॒दचभयन्त॒ मानु॑पाः ॥ ६ ॥ 1 उपो॒ इति॑ । स्ने॑षु॒ । घृ॒प॑तीः । अ॒यु॒ग्व॒म् । अष्टि॑ः । ब्र॒ह॒ति॒ | रोहि॑तः । आ ॥ इ॒ः । यामा॑य । पृथि॒त्री 1 चि॒त् । अ॒श्च॒त् । अनी॑भयन्त | मानु॑षाः ॥ ६ ॥ स्कन्द्र० "उपो रथेषु उपो हत्येष निख्येितस स्थाने " । आख्यान सम्बन्धयितव्यः । स्वरयेषु पती पण बटया उपो अयुरध्वम् इति अधज्ञागमनायें १५श्यस्यैकस्य पृषती: निर युग्ध्वम् । न केवाः किं तर्हि । प्रष्टिः बहति रोहितः चतुर्वर्गस्य रयस्यैकस्सामेव धुरि यः द्वितोयो नियुज्यते स मष्टिरित्युष्यते । एकञ्चाश्यताप्रसिध्यमं सत्तच्छन्द्रावघ्याहार्यो । यः महिदि रोहितः रोहितवर्णः तं च कि पुनः कारणम् यत्तेनोल्लामई। उच्यते । यस्माद वः यामाय व इति पढ़ी यासायेति ग्रामशब्दो स्थवचनः । 'विभुर्वा यामः' (१,३४, १) इति या पर्थे चतुर्थी सदश्रुतेश्च शब्दमिति चास्यशेषः । युन्माकं स्वभूतस्य रातो यस्य शब्दन् पृथियो चिन् शब्दः पदपूरणः समता व आ अश्रोत् मर्यादया शृणोति । शतम् वयमपि शृजुमः इत्यथैः । अयोभयन्त वियत युष्मतः यागम- दुर्वेश्वः असद्विधाः मानुरा । अपदा का दो यामामेति य इति 'प्राइभ्यः पूर्वस्य वों (पा १,४,४०)श्वर संमदानावाद संप्रदाने वमुर्थी यान्त्यस्मिन् देवा इति यामो यशः । द्वितीयार्थेऽत्र चतुर्थी युन्मस्पं यई समस्या दूधिरी या भश्रोह भाटणोति प्रति- जानो यस्मात् युकमान्ययामीत्त कश्रिष्ठाभ्युपगच्छमीत्यर्थः । श्राग्य पाण कु. 3. ६. नास्ति वि. मे. ११-१. योन्म वि. १५.१५. निर्भक १८. हे सूको 1. ३-३. नामि भ वि. ८. भाग दिएपं. १२.पो. ४. देवः दु. २. नास्ति' वि १३-१३. नास्तिरावे. १४. ६.अनुवाद कु. १० निखम् . २०. भारित मूडी. २१. ना. चिरवि 10. 7 त्रि. डिस