पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४०, मं ४ ] अपमं मण्डलम् ग्रेङ्कट० प्रगच्छतु ब्रह्मणस्पतिः । एतु देवी धाकू । अभिनयन्तु अस्माकम् घडवुक्तं नृभ्यो हितम् इविश्पध्वस्यादिभिर्माह्मणविद्विवाभिः पङ्क्तिभिः समृद्धम् गशम् देवाः ॥ ३ ॥ मुद्रल० ब्रह्मणस्पतिः देवः एतु धस्मान् प्रानुसूनृवा देवी प्रियसत्यरूपा वाग्देवता : एतु अस्मान् ग्रामोतु | देवाः घाणस्पत्याइयो देवताः वीरम् युं निःशेषेण दूरे प्रेरयन्तु । तम् नर्यम् मनुष्येभ्यो हितम् पकिराधसम् ब्राह्मणोनहरिपतयानिभिः समृदम् यज्ञम् प्रति नः अस्मान् अच्छ आभिनुष्येन नयन्तु ॥ ३ ॥ यो वा॒ाघते॒ ददा॑ति सू॒नः॑ वसु॒ स ध॑ते॒ अधि॑ति॒ श्रव॑ः । तस्मा॒ इळ सुवीरामा य॑जामहे स॒प्रत॑ति॑िमने॒हस॑म् ।। ४ ।। यः । वा॒घवे॑ । ददा॑ति । सु॒नर॑म् | वसु॑ | सः । धत्ते । अक्षिति । श्रवः॑ः । तम् । इष॑म् । सु॒वीरोम । आ । य॒जामहे ! सु॒ऽप्रव॑ति॑िम् ॥ अ॒ने॒हस॑म् ॥ ४ ॥ स्कन्द० 'यः वापते 'वापतः' (निष ३,१८) हरिनाम सामर्थ्याच्चेहान्तमत्व यजमाने वर्तते । यो देव वाघते यजमानाय ददाति सूनरम् शोभनैनरैरुपेतम् वसु, सः धने धारयति अक्षिनि अक्षीणम् अवः कीर्तिम् । कीर्तिमान् भवतीत्ययः । वयमपि तस्मै एवं इलाम् दविलेक्षण- महम् सुवीराम सोमनाः बीराः कठोरो यस्यास्तां सुदीराम | शमः ऋत्विम्भरूपकल्पिता- मित्यर्थः । आ यजामहे दद्यः स॒प्रदर्तिम् तूर्वेति: हिंसार्थः । सुड मतूर्य्यन्ते यात सुप्रतूर्तिम् | देवा हि हविरुपभोगाद्वीर्यमाप्नुवन्ति । तेन घ वीर्येण शत्रून् सन्ति । अत एषमुच्यते मुमतिमिति। "अहसम् अपादाम् । एतत् ज्ञात्वा महणते ! कोपंप इविरयं च धनमस्मभ्यं देहीत्यर्थः ॥ ४ ॥ पेट० यः पविजे ददानि सोभननरोपेतं शोभयान चार धनम्, सधारयति अक्षीणमग्रम् । घयंत भानवी डळाम् सुपुत्रास आ यजामहे शोमनतरणाम् उपवाहिताम् ॥ ४ ॥ मुद्गल यः यजमानः वाघने विजे सुनरम् मुटु नेतन्यम् वसु धनम् ददाति मः यत्रमान मह्मणस्वतैः प्रसादात् अभिति शयरट्तिम् अवः अश्वम् भत्ते धारयति । मरमै साध्शाय यजमानाय इलाम् एतन्नामधेयां मनोः पुत्रीम् आ यजामहे वयम् ऋविजः सर्वतो यत्रामः । कीदतम् इलाम्बरा शोभनेः बोईः मर्युकाम् मुतूर्तिम् मुह रूपेण हिंसाकारिणीन् अनेहसम् केनाप्पहिस्याम् ॥ ४ ॥ भ३-२. भगच्छतु 4. अभिगनयन्तु वि; मरित्र ४-४. म् कोयुक्त नृभ्यो दिन इपिड्सदिमि: दशभिः पसिमिः स यी देवाः अमिनयन्तु मम नवन्तु पन्चमुभिः पिभिः षड्या अक्षरपङ्ख्या नागईम- एनभिभिः . ६-१. मास्ति रवि. ७. पानेन भकु ९. माहित कु. १३. नामाकं रवि, 19. सुतिः मूको 11. १२-१२. स न्य रचिजनम् दि.१५