पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू४०, म ७ ] T येङ्कट॰ तम् एव वोचेम वयम्' यज्ञेषु सुखस्य भावयितारम् मन्नम् देवा । शपापम् । 'ताम् च इमाम् वाचम् देवाः नर ! यूथ कामयध्वम् । क्षय च स्तोता युष्माक स्वभूतानि सर्वाणि धनानि इनोतु ॥ ६ ॥ मुद्गल० है देवा | ब्रह्मणस्पतिप्रभृतय तम् इत् तमेव इन्द्रादिसर्वदेवताप्रतिपादकम् विदथेषु यज्ञेषु योचेम चपम् विनो वाम | कोडशम् | शम्भुवम् सुखस्य भावयितारम् अनेहसम् अहिंसनीय दोषरहिब्रम् | हे नर ! नेवारो देवा ! इमाम् अस्माभिरव्यमाना मन्यरूपाम् वाचम् प्रतिश च यूथ कामयध्वे चेत् तर्हि विश्वा इतू सर्वापि यामा दननीया बाकू व युष्मान अलवत् व्याप्नुयात् ॥ ६ ॥ को दे॑व॒पन्त॑मश्नष॒ञ्जनं॒ को वृ॒क्तय॑हि॑िपम् । अप्र॑ द॒ाश्वान् प॒स्त्या॑भिरस्थितान्त॒वा॑य॒त् क्षयं॑ दधे ॥ ७ ॥ क । दे॒व॒ऽयन्त॑म् । अ॒श्च॒त् । जन॑म् | क । कऽव॑र्हषम् । प्रये॑ । दा॒श्वान् । पस्त्या॑भि । अ॒स्थत । अ॒न्त॒ जन॑त् । क्षय॑म् । द॒धे ॥ ७ ॥ स्कन्द० क देवयन्तम् क इति सामध्यच्छर्निर्देश के शत्रु दुबग्रन्त ब्रह्मणस्पतिप्रभृतीन् देवान् यष्टुमिच्छन्तम् अभवत् व्याप्नोति जनम् मनुष्यम् । न कश्चिदपि व्याप्नु शोतीत्यर्थं । क रक्तवयिम् आस्तीर्णदर्हिष्कम् । प्रवृत्तयागमेचेत्यर्थ प्रम दाश्वान पस्त्याभि अस्थित प्रनैति' 'प्रसमुपोद पादपूरणे' (पा ८,१,६ ) इत्येव चिनन् । अस्थिवेत्येवेन चारयावेन सम्पध्यते मयमुपसर्गे । एकवाक्यताप्रसिद्ध्यर्थं सत्तच्छच्वावध्याहार्यो । यो दावान् यनमान पस्त्यामि 'पस्न्यम्' (निघ ३, ४) इति गृहनाम। "तु तारस्यात् देवा, वरनचिपादनात् " आहुतय पस्तया यन्ते। इत्मभूतलक्षणे (पा २,३,२१) पा तृतीया "आहुतिमि सम्बद्ध | गृहोताहुतिक इत्यर्थ । प्रास्थित प्रतिष्ठ। होमार्थमाहवनीय प्रति गच्छत्यस अन्तर्वावत् धात्वर्यस्य ययुगम्यमत्वये रूपमेतत् । अन्तरत्ययं गत लोनम् कप्रकाशम् क्षयम् दूधे' धारयति । सर्वलोकप्रकाश महान्त परिक्षय न प्राप्नोतीत्यर्थ ॥ ७ ॥ १२ येङ्कट० क यामानम् अश्नोतु ११ जनम् " या छिन्नमद्दियम् ॥ प्र अस्थित वनमान त्रिमि १० अविभिनेपा मध्ये ब्रह्मणस्पतिरागच्छन् निवास करोतीति" पूर्वार्द्धस्योत्तरभू ॥ ७ मुद्गल देवयन्तम् देवान् कामयमानम् जनम् के अनवत् ब्रह्मणस्पतिव्यतिरि को नाम देव याप्नुयात्। तथापिम् अनुष्ठानाय विपिम्, जनम् यतमानम् व नाम सम्यो देव भवनवत् । दावान् इविवरान् धनमान पम्यामि मनुष्यतिरिम सह प्रप्त अस्थित देवयननदेश प्रति प्रस्थितवान् । अन्तर्वाचन अन्त स्थितबहुधनोपेतम् अयम् निवासस्थान गृहम् दन् भवति ॥ ७ ॥ कु १ था भागे घु मारित स विएपं २-२ नामिवि ३ अश्नातु रूप ६ दर ७ नाम्नि रवि ८ नाति क ९ डिसु ११-१३ श १२ १२ "सीम मम्बा गुडीपाहुनाकु ग ४४ नानि रवि 10-10 नामि १३ मध्छन्ती यु १५ मनोति कुमरिदि 14 जनरिकु विविद्धि दृषि १९ वरमाnिt २० प्रवि १४ ३८ नावि वि एप