पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे सभाष्ये [ अर १,२४ स्कन्द॰ 'थ न पूषन्' मोऽस्मान् हे धूपन्' अघ पाप चूक कुक चूक आदाने इत्यस्य 1 सैननामैतव (तु निघ ३, २४ ) परस्थाद्वान परश्योर | दुशेव कुत्सितसुख सुख जन्यते कुत्सित तत् । आदिदेशति सहायभूतेभ्यश्योरेभ्य गच्छत कथयतीत्यर्थ रम तम् पय जद्दि इन्तिरत्र गत्यर्थ । सामर्थ्याचानान्वयर्थ । अपजहि अपगमय त भयो मार्गाद् । स्म इति पदपूरण ॥ २ ॥ अन्यायोपातेन हि घनेत यत् अप बेट्ङ्कट॰ य क्षहमाकम् पूषन्। आहन्या स्वेन टु सुख | इहागन्तव्यमिति बदति, सम्पथ आ जहि इति । अस्या उत्तरा भूयसे निर्वचनाथ ॥ २ ॥ मुद्दल० हे पूषन् ]य प्रतिपक्षी न अस्मान् आदिदेशति भनेन मार्गेण न गन्तव्यम् इत्यत्रमाज्ञा पयति ॥ फीदृश । अघ आाहन्ता | द अरमदीयस्य धमस्वादाता । अपहृतैरयर्थं । दु शेव सेवितु दु शक । सन् तादृश प्रतिपक्षिणम् पथ मार्गात् अप उहि रम अवश्यम् अपाकुरु ॥ २ ॥ अप॒ त्यं प॑रि॑प॒न्धिनं॑ मृ॒प॒ीवाणि॑ दु॒र॒श्चित॑म् | दुरमधि॑ सु॒तेर॑ज ॥ ३ ॥ अप॑ । त्धम् । प॒रि॒ऽप॒न्थिन॑म् । मु॒पी॒नाण॑म् । हुर॒ ऽचित॑म् । दु॒रम् । अधि॑ि । सु॒ते । ज॒॥३॥ स्कन्द० अपत्यम् परिपन्थिनम् अपेत्युपसर्गे अन्येन अन इश्येतेन आयातन सम्बन्धयितत्र्य । य पूर्वखामुचि ततस्तु परिपन्थिन गमनप्रतिबन्धकरम्' सुपीयाणम् नैरातू स्वेनास, हुरश्चितम् इत्येव्रेन पौनद्धृतश्रप्रसङ्गात् । कि तर्हि वियाशब्दोऽयम् । मोपितारम् । हुरश्रितम् श्तैन नामैरातू ( तु निघ ३, २४ ) चोरम् | दूरम् अधि स्रुते अधिशब्द 'अधिपरी अनर्थक' (पा १९& ४,९३ ) इति कर्मप्रवचनीय पदपूरण : सूयते गम्यतेऽनपेति स्रुति पन्या । दूरसस्मात् पथ आप अतिर्गत्यर्थ । सामर्थ्याच्चान्तणतण्यर्थ अपज अपगमय ॥ ३ ॥ येट्सट० अपगमय त गमणप्रतिबन्धकर परोक्ष इतर !" प्रत्यक्षेण च "इरन्तम्] आहद च धनाना चेतार मार्गात् अचि दूरम् इति ॥ ३ ॥ मुद्गल० त्यम् तादृशम् पूर्वोकगुणयुक्तम् सुते मार्गात् अधि दूरम् अत्यन्तदूरदेश प्रतिभा अत्र श्चपगमय । कीददाम् । पारपन्थिनम् मार्गप्रतिबन्धकम् | सुपौयाणम् तस्कररूपम्। हुरस्चितम् कौटिल्यांना सतारम् ॥ ३ ॥ त्यं तस्ये॑ द्वया॒ानिनो॒ऽयशँसस्य॒ कस्य॑ चित् । प॒दाभि ति॑िष्ठ॒ तपु॑पिम् ।। ४ ।। त्वम् । तस्य॑ | इ॒या॒ानिने॑ ॥ अ॒घऽशे॑रा॒स्प | कस्य॑ चि॒त् ॥ प॒दा | अ॒भि । ति॒ । तपु॑भिम् ॥ ४॥ एपन्दु॰ त्वम् तम्य द्वयाविन द्वयम्" इइ च राजभवन् पात्र चापुण्यम्, सङ्काजूद हूयाशी रा 11 नाम्नि रवि २ गरमान् वि ३३तिम्मिपि ५ धनरय मै ६ मन्द मुझे ● नारित कु ८ रवि 11 नाहित दि १२१२ ↑ हजार विएप विसर्प रवि नास्ति विभ १८ स रवि पूरर्ण १६ एवं दी। वन्तरि १४ ३० ४४ करो ९ ने रडि १३-१३ मारित १५ अध्यत्र कु