पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४२, मं ५ ] प्रथमं मण्डलम् तस्य द्वयाबिनः । अपशंसस्य स्तैननामैतत् (ह. निघ ३,२४ ) | पोरस्य क्स्य अपि स्वभूतस्य अथवा 'कम्' ( निघ ३,६) इति सुखनाम'। सुखस्यापि स्वां परिचरतोऽपोस्यर्थः । पदा पदेन अभि तिष्ठ आक्रामतपुषिम् तापयित्रीम् दुःखवित्रीम् । काम् । सामर्थ्यात् 'इं शकिं वा कोषनाम वा तपिशब्दः ( तु. निध २,१३) । अस्पयंम् ॥ ४ ॥ वेङ्कद्र० प्रत्यक्षपरोक्षहरणयुक्तस्य स्त्रेनस्य अभ्यतरस्य अपि पाट्टेन अभि तिष्ठ बहम् ॥ ४ ॥ मुद्द्दल हे पूपन्! त्वम् तस्य चोरस्य पुषिभू परसन्तापर्क देहम् पदा अभि तिष्ठ भवद्रोपेन पादेनाक्रम्य तिष्ठ | कोटशस्य द्वयाविनः प्रत्यक्षापहारः परोक्षापहारथेति यद द्वयं तयुकस्य । अघरोसस्य स्मासु अवम् अनिष्टं शंसतः क्स्प नित् अनिर्दिष्टविशेषस्यापि ॥ ४ ॥ आ तत् ते॑ दस्र मन्तुमः पू॒ष॒न्नयो॑ घृणीमहे | येन॑ पि॒तॄनचो॒दयः ॥ ५ ॥ । आ । तत् । ते॒ । द॒स्रु ॥ म॒न्तु॒ऽम॒ः । घृ॒प॑न् । अव॑ः | यु॒णी॒म॒हे । येन॑ । पि॒तॄन् । अचो॒दयः॥५॥ स्कन्द० आ तनू से दस मन्तृमः तत् तत्र स्वभूतं हे दुख! तमसां चोराणां वोपचपतिः !" दर्शनीय! वा। मन्तुमः ! मन्तुर्मननम्, 'तद्वन्! पूषन् ! तव | अवः' पालनम् आ वृणीमहे प्रार्थयामहे | मेन अस्मदीयान् पितॄन् अपि अञ्चोदयः मैरितवान् । 'महत्सु प्रत्तिभयेषु' या अध्वनि या प्रेरितवानसोत्यर्थः ॥ ५ ॥ - बेङ्कट० आ सृष्ठीमहे तन् रक्षणं "शव दर्शनीय ! ज्ञानचन्! येन पितॄन हिसः पणिभिरपहृतासु गोपु अचोदयः ५ ॥ मुगल० हे मन्नुमः | ज्ञानन्! दस ! दर्शनीय पूपन्! ते स्वदीयम् तद् अवः तादर्श रक्षणम् आ वृणीमहे सर्वतः प्रार्थवामदे । येन रक्षणेन पितॄन् अभिभूतीन पितृदेहान् अचोदमः प्रेरितवानसि । तदक्षणमिति पूर्वत्रान्वयः ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्याये चतुर्विशो दर्गः ॥ अधा॑ नो॑नो॒ विश्वसो॑भग॒ हिर॑ण्यवाशीमत्तम | धर्नानि सुपर्णा कृधि ॥ ६ ॥ अधि॑ । नः॒ । वि॒व॒ऽसौ॒भ॒ग॒ । हिर॑ण्यवासीमम | धनौनि सुन कृधि ॥६॥ स्कन्द० अध नः विश्वसौभग अध शरदः पदपुरणः । अपित्यस वा अर्ये । अपि च नः अस्माकं हे विश्वसौभाग। बहु शोभनं धनं यस स विश्वसौमगः, श्रय सम्बोधन है। विश्वसौभग ! हिरण्यदाशीमत्तम् । 'वासी' ( निघ १,११ ) इति वाड्नाम । हिरण्यसी प्रीतिकरी हितरमणा धाऽतिशयेन trबाकू यस स हिरण्यवाशीमशमः, शस्य सम्बोधनं हे हिरण्यवाशीमम ! धनानि सुपणा सुसंमजनीयानि कृधि कुरु। यानि धनानि लब्धुं वर्ष प्रस्थिताः, तानि सुलमानि कुर्विस्पर्धः ॥ ६ ॥ १. "नामैनद अ. २. भाजल रवि. ३. नास्ति कु. ६. विशेषकस्यापि वि. ७. विनः मूको. सिपे स. १० १४-१४. नारित का; यस्य चाकू सः कु. 91-11 वि. ९९ मा १३. मास्ति रवि ३२७ ८८ ४-४, एचक्किं कु. सप्पन्बान अ सुविन् १२. १५. मुलानि कु महाने . ५. पदेन नादिवि नाहित.