पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ प्रथमं मण्डलम् २९ सू ४२, मं ९ ] चेङ्कट० 'अभिनय अस्मान्, सूयवसम्' देश प्रापय । न च नवज्यालो दवाप्निः अध्यने भवतु ॥ ८ ॥ मुद्गल हे धूपन | सुयवराम् शोभनतृणोपलक्षितं सर्वोपधियुकं देशम् अभिनय क्षमान् अभितः प्रापय | अध्वने मार्गाय नवज्चारः नूतनः सन्तापः न भवत्विति शेषः । मार्गे गच्छतामस्माकम् द्वन्द्वानीवनः क्लैशः कोऽपेि मा भूदित्यर्थः । पूषन् ! इह इत्यादि पूर्ववत् ॥ ८ ॥ श॒ग्धि पूर्धेि प्र यैसि च शिशीहि प्रास्युदर॑म् | पूप॑नि॒ क्रते॑ विदः ॥ ९ ॥ अ॒ग्धि । पू॒र्ध।न।य॑सि॒ । च॒ । शि॒गा॑हि । प्राति॑ । उ॒दर॑म् | पू॒र्य॑न् ॥ इ॒ह । क्रतु॑म् वि॒द॒ः ॥ ९॥ स्कन्द० शरिष पूर्धि 'सन्धि' ( निघ ३, २० ) इति याच्याकमौ | याच्या चात्र दानं लक्ष्यते । देहीवि । पूर्धि पूरय बहु देहीत्यर्थः सा घर निकृष्टम् । किं तर्हि प्र मेखि च यच्छतिनार्थः । लोड चान हट् । प्रयच्छ चमकृष्टं च देहीत्यर्थः । दत्वा च शिशीहि श्यतिः संस्कारार्थः । सरकु सर्वार्थयोग्यं कुवित्यर्थः । प्रासि मा पूरणे | लोडयै चाय लट् । मामिपूरय चासा- दीयम् उदरम् | जीवनोपायें चास्माकं कस्पयेत्यर्थः । किञ्च यूपन् । इह वम विदः ॥ ९ ॥ बेट० को भव, पाय कामान, यह धनादि, संस्कुरु चास्मान, पूरप च उदरम् ॥ ५ ॥ मुगल० हे पुपन्! शधि खत्माननुमहोतुं शक्को भन । पूछि भस्मद् धनेन पूरष | किश्च म यंसि च धन्यदपेक्षितं वसु प्रयच्छ शिशोदि अस्मान् सर्वेषु मध्ये तीक्ष्णीकुरु | तेजस्विनः कुर्नित्यर्थः । उदरम् भस्मदीयम् प्रासि सृष्टाद्वैन पूरय भूपन् । इद्द इत्यादि पूर्ववत् ॥ ९ ॥ न पू॒पणै मेथामसि सूक्क॑र॒भि गृ॑णीमसि । वसू॑नि द॒स्मनी॑महे ॥ १० ॥ न । पू॒पण॑म् । मे॒याम॒सि॒ । स॒ऽउ॒क्तैः । अ॒मि | गृ॒णसे॒ | वसू॑नि । दुस्मम् | ईमहे ॥ १० ॥ स्कन्द्र० न धूषणम् मेघाममि 'मेथ तेराकोशर्मा' ( या ४,२ ) । नाकौशामः । नायोग्याभिः सुतिभिः स्तुम इत्यर्थः । कि त । सूः शोभनेः बचनैः अभि गृणीमति मिष्टुम निधनानि दक्ष्मम् घोराण तमसो घोपक्षपयितार दर्शनीय वा ईमहे याचामहे ॥ १० ॥ घेङ्कट० न वयम् पृथणम् आकोशामः", किन्तु सू। मभिष्टुमः, धनानि दर्शनीय यातामहे ॥ १० ॥ मुद्रल० पूपणम् क्षेत्रम् न मेधामगि चर्प न निन्द्रामः । किन्तु सुधैः पेदगते: अभि गृणीममि स्तुतः | दरमम् दर्शनी पुरशम् वसूनि धनानि ईमरे यावरमदे ॥ १० ॥ इति प्रथमाष्टके तृतीयाध्याये पोर्गः ॥ ११. अभिनवड. २. बा.२. नास्टिमें ५. वि. १. नास्ति . तपस.८.भि. ४४. मावो L