पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ मे १ ] प्रथमं मण्डलम् कीयाम् अनुपक्षयं पालनं या उच्यते । रद्रियं रुदाईमिति । यथा मोऽस्माकम् मदितिः करत् पश्चानुपक्षयपालनानाम् अन्यतमं तथा कद्दाम बोचेम शंतमं स्तोममित्येवमस्या ऋच यथाशब्दश्रुतेः पूर्वयचैकवाक्यता ॥ २ ॥ बेङ्कट० 'यथा अस्माकमियं दृथिवी भेषर्जे पश्वादिभ्यः कुर्यादिति ॥ २ ॥, मुगल० अदितिः भूमिःमः अस्माकम् रुद्रियम् रुद्रसम्बन्धि भेषजम् यथा येन प्रकारेण सिध्यति तथा करन् करोतु । यथा येन प्रकारेण पश्वे अस्मदीयमहिपाविपशवे नृभ्यः धम्मदीयपुस्पेभ्यः निषेण गवे गोजातये द्वितम् रुद्रियं सिष्यति तथा करोतु । कि तोकाय अस्मदीया- पत्याय रुडियं यथा सिध्यति तथा करोतु ॥ २ ॥ यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रथितति । यथा॒ विश्वे॑ स॒जोप॑तः ॥ ३ ॥ ययो॑ । नः॒ । मि॒त्रः । बरु॑णः । यथो॑ौ | रु॒द्रः | चिके॑तति । यथा॑ । विश्वे॑ । स॒ऽजोप॑सः ॥ ३ ॥ स्कन्द० 'तृतीया' न केवल सद मिनावरणाभ्यां संस्तवः प्रथमेऽर्धनें । "द्वितीयेऽपि विश्वेदेवे.” । 'तृतीया इयमुड्न रौद्र केवला कि तर्हि | सद मित्रावरणाय रहस्य संस्तवः प्रथमेऽधें । द्वितीयेऽपि विधैर्देवै.' सह। कुल एतत् । ऋगरेपु दर्शनात्, बृहेवताकारस्य च बचनाद् । एवं ह्याह - 'तृतीया नढ वेचव्य मित्रेण चरणेनान विश्वसंस्तव' ( बदे ३,१०८०१०६ ) इति । इहापि 'तृतीयायांसह मिनावरणास्यां संस्तर मय इत्येतात्रता सिद्धे 'तृतीया न तु केवला' इति वचनं "समस्तायां तृतीयायाम् अपिम् तस्मात् द्वियोये सचे विवरसहस्तव इति सिढ यथा च नः अस्मान् मिनः बरुणः च यथा चरः युव स्वयम् चिन्तति जानाति यथा च विश्वे देवाः । किम् | साकाङ्क्षवान् चिकैतन्तीत्यनुप कव्यम्" । चिकेतन्ति जानन्ति । कोदशाः | सजोयसः सम्प्रीयमाणाः । यथा मिश्रादीनां देवानामपि प्रकाशा भवैम सभा कदाप राय चोचैम स्खोममित्यर्थः । एवमनपोरप्पृधो." दवा नो मदितिः करतू पश्चायनुपक्षपपालनामागन्यतमं * यथा चापि मित्रादयो देवा अपि चिकेवन्ति तथा क्या रायचोंचम शन्तर्म हृदयस्य सोममिति यथाशब्दद्भुतेः पूर्ववर्यैकयावयताभावात्, " तस्याश्च रदमाघान्यादनयोरपि रङ्गशाधान्यमैयादगभ्यते, नेत्रण्टुक्त्वं मित्रादीनाम् । स यद् भगवता शौनकेनोकम् – 'तृतीया न तु केवला | सद् निनावरुणाभ्याम् संस्तवः प्रथमेऽधर्ये' इति, सत् यमोकं पर्येय्यम् ॥ ३ ॥ [1] ' घेऊ० गया कमान् मियारो जानीतो रदस्तुतिमत्तान, यथा मा स्वयम् रुद्रः यथा वा सर्व एव देश एकीभूताः, तथा कदा बोधमेति ॥ ३ ॥ 1. 'श्मान् यूको. २. ९तनश्. ३. नालिम ४४. ना.५५. नादिति ६. गया को मिश्र र रवि. ७०७.नास्ति ८-८. नामि. ↑धसै कु. ९. शु चरत्रि. 10. नास्ति मू. 1. एसीया रवि. १२-१२. [वि.] 11. मिरवि. रुगूको. ↑रय कु. रवि. १३. 11. t १५. मनुष्ट परयः रावे. १०. "नयोरर्स र. १८. "भन्दा म १९. "वारमा अकु. २१.२१. नायिका भ करा. २०. नारिय २०४२