पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाग्वेदे सभाष्ये [ अ १, अ ई, ५ २५ मुद्रल० मिन ग्रहण च न अस्मान् यथा येन प्रकारेण चिवेतति अनुप्राह्यत्वेन नानाति । रुद्र अपि यथा चिकेराति ॥ सजोषस समानप्रीतय विवे सर्वे देवा यथा चिकेतन्ति । तथा भगतिवति शेष ॥ ३ ॥ गा॒ाथप॑ति॑ मे॒धप॑ति॑ रु॒द्रं जला॑पभेषजम् । तच्छ्रयोः सु॒म्नममद्दे ॥ १४ ॥ गा॒थऽप॑तिम् । मे॒धऽप॑तिन् । रु॒द्रम् ॥ जपऽभेष॒जम् । तत् । श॒म्ऽयो | सु॒म्नम् | ईमहे ॥४॥ स्वन्द० गाथपतिम् मेधपतिम् गापा स्तुतिरक्षणा वाकू, तस्या अधिपति स्वामिनम् । स्तुतिभि स्तुत्यमित्यर्थ है। मघपतिम् यज्ञाना स्वामिनन् । हृद्रम् जलापभेषजम् 'लापम्' (निष ३६) इवि सुखनाम । तस्य भेषजमौषधभूम्स्योत्पादकम तच्छन्द्श्रुतेयो॑ग्यार्थसम्बधो यचन्दोऽध्याहार्यं । यदत्यन्तोत्कृष्टम् तत् सुम्नम् शयो सुखकामस्य यजमानस्यात्मनो वा कण्या रयस्य ऊपरथय ईमहे याचामहे ॥ ४ ॥ बेङ्कट० 'स्तोत्रपतिं यशपतिम् रुद्रम सुरभेष बाईस्पत्य शयो यत् प्रजाविषयई सुखम् तन् याचामहे ॥ ४ ॥ मुद्गल दम् अभिलक्ष्य वयम् शयो बृहस्पतिग्रस्य सम्बन्धि प्रसिद्ध सर्वप्रजाम्यो दिवम् सुम्नम् सुखम् ईमहे याचामहे | कीदृश रुद्रम् | गाथपतिम् स्तुतिपालकम् । मेघपतिम् यज्ञपालकम् । रायभेषजम्, सुखरूपौषधोपेतम् ॥ ४ ॥ यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यामिव॒ रोच॑ते । श्रेष्ठ दे॒वानां॒ वसु॑ः ॥ ५ ॥ य । शक ऽ । सूर्य । हिर॑ण्यम्ऽव | रोच॑ते । श्रेष्ठं | दे॒वाना॑म् | वसु॑ ॥ ५ ॥ स्क्न्द्र० य° रथ शुक इव सूर्य यथा' शुक्लवर्ण सूर्य | हिरष्यमिय यथा च हिरण्यम् रोदने दीप्यते श्रेष्ठ देवानाम् मध्ये यस धनवान्' प्रशस्यो वा १९वच्छन्दयुते स्तच्छब्दमध्याहृत्योत्तरयर्चेकवाक्यता योज्या" ॥ ५ ॥ वेङ्कट० य र ॥ ज्वलक्षिय सूर्य हिरप्पमिव रोचते श्रेष्ठ देवानाम् चासमिता| उत्तरग्र सम्बन्ध ॥ ५॥ मुल० य द सूर्य इव शुक्र सूर्यदत् दीप्तिमान् हिरण्यामव रोचते । यथा सर्वेषां प्राणों हिरण्य भौतिकरं भवति तथा रुद्रोऽपि स च देवानाम् सर्वेषा मध्ये क्षेत्र मु हेतु ॥ ५ ॥ निवास १नुत्पपनि न ५ मुझसमस्यभकु . राइवि ई मात्रि यमूहो इति अपनाष्टक तृतीयाध्याये पर्व वर्ग ।। २ को ६६ मास्ति भून २. या रवि + कवि हर्प वि ८ नास्ति रवि ९ पर्न त्रि 33 मारित काहि रवि पे ४ नास्ति मुझे

  • प्राविि

१०१० ध्यावावकार या दा