पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. ४४ मे १ ] प्रथमं मण्डलम् ३३५ अग्ने॑ । विव॑श्वत् । उ॒षस॑ः । चि॒त्रम् ॥ राधेः | अ॒र्य॑ | आ | द॒शुषे॑ । जात॒त्रेदः | बृ॒ह॒ | त्वम् । अ॒द्य । दे॒वान् । उ॒पःऽबुधैः ॥ १ ॥ स्कन्द० "अमेई विवस्वत् इति स्वप्वः काण्व उच्यते" | प्रकण्वो नाम कण्वपुत्र ऋषिरुच्यते। 'आमैये प्रथमे सूक्ते । अग्निदेवत्ये द्वे एवे सूक्के प्रागाये प्रथमेऽश्विनौ सोपसा लिङ्गभाजी' ( तु. दे ३,१११ ) 1 [यस्वयं प्रथमः प्रागाध हृवृत्र इत्यर्थः । भन्नाभिन सहोपसा विभाजी | गुण- स्वभावावित्यर्थः । अश्विनी उपाश्चार्गुणभूता सन्त्र स्तुयन्त इत्यर्थः । हे अमे 1 विवस्त् विवासनबद् | तमसां विवासनकरम् । किं तत् | सामर्थ्याज्ज्योतिः। कल । उच्यते | उपसः | कीदृशम् । चिनम् विचित्रे पूज्यं था | राघः धननामैतत् ( इ. निथ २१ ) धन- से ज्योतिष वर्तते उज्ज्वलन श्रीजिकरावेन धनसदृशम् हे पेयजमानस्याय| हे जातवेद ! जातप्रज्ञान ! आ वह लम् अयन अमर्त्य | आ केवलमौपसं ज्योतिः । किं ताई | अन्यानपि देवान् कीदृशान् । उपर्बुधः यागगमनामुषःकाले ये बुध्यन्ते से उपर्युधः, वान् । अथवा विवस्त्रदित्यमेव सम्बोधनम् । छान्दसत्यानु नुमभावः । उपस इत्यपि द्वितीयाबहुवचनान्तमाहूयमानवचनम्। चित्रे राध इत्यपि हृषिक्षणं धनमभिप्रेतम् । द्वितीयानिर्देशाच कर्मप्रवचनीयप्रतिशब्दाध्याहारः | हे असे! 'विवस्वन् ! चिक्सनवन्?" तमसां विवासयितः ! उपस' चित्रं हविर्लक्षणं धनं प्रति देवांश्च आ वह इति ॥ 7 ॥ चेङ्कट० प्रएकण्यः काण्वः । अतै | परिचरणबत् उपसः पूज्यं धनम् अमर्त्यै॥ यजमानाय आप वह जातधन ! त्वम् तथा उपर्युधः च अय देवान् आ यह ॥ १ ॥ मुद्गल० "नयमे अनुवाके सप्त सूतानि । तल 'अग्ने विवस्वत्' इति चतुर्दशचं प्रथमं सूक्तम् । कण्यपुनः मस्कण्व सुषिः। द्वितीयाचतुथ्यांचा युजः सतोॠहत्यः । अयमातृतीयाया अमुजो बृहत्यः | कृस्वं सूक्तम् आग्नेयम् प्रागाधम् । आद्ये द्वे अश्विदेवताके | उपोदेवताके च || है अने! त्वम् उपसः उपोदेवतायाः सकाशात् राघः धनम् दाशुषे इविदेत्तवते यजमानाय आ यह आनीय प्रापय सोऽमिः विशेष्यते । हे अमर्त्य | मरणरहित ! जातवेदः! जातानां वेदितः ! | कीरशं राधः विवस्त्र विशिष्टनिवासोपेतम् । वित्रम् नानाविधम् । किन भय नरिमन् दिने उपर्युभः उपःकाले अनुदान देवान् था वह ॥ १ ॥ जुष्टो हि दुतो अस॑ हव्य॒षानो र॒थर॑व॒राणा॑म् । स॒जूर॒श्विभ्या॑मु॒पसा॑ सु॒वीर्य॑म॒स्मे धैहि॒ श्रवो॑ घृ॒हद् ॥ २ ॥ जुष्ट॑ः । हि । दू॒तः । असि॑ । ह॒न्य॒ऽवाह॑नः । अग्ने॑ । र॒षीः । अ॒ध्व॒राणा॑म् । स॒ऽज् ॥ अ॒श्विऽभ्या॑म् । उ॒षसः॑ । सु॒ऽवीर्य॑ग् । अ॒स्मै द्वृति॑ । धेहि॑ि । अत्र॑. 1 बृ॒हत् ॥ २ ॥ १-१ अझै वि काण्वते अप्रै विवदितः प्रभूति कु; कारण उथ्यो । अमेर्विवतः मनुति भ. + भने निवस्य । अमेरचि २. नालि म रचि ३. मगाथ: कु; नास्ति डा. 9. विवासनम् अ. ५. उज्ज्वलनलेन कु. ६. नास्ति रवि. ७. बेचनान्तं हूय° इ. ८०-८. खद विवसनबात विसपं. 13. नास्तिविर.१२. विन १३. मास्तिविकम. ↑ ↑ नास्ति भूको. ९. उघुस कु. ३० रुपः १४-१४. नास्तिवमै