पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"प्रथमं मण्डलम् [ ४५ ] त्वम॑ग्ने॒ वँसैरि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त । यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं॑ घृ॒त॒श्रु॒प॑म् ॥ १ ॥ स्वम् । अ॒ग्ने । चसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त । यज॑ सु॒ऽअध्व॒रम् | जन॑म् | मनु॑ऽजातम् । घृ॒त॒ऽप्रुप॑त् ॥ १ ॥ ४५ मे १] ३४३ स्कन्द ० त्वम् है भने ! वसून, देवान् इह अस्मदीये यशे रुहान् अपि आदित्यान् अपि यज । अन्यं च सध्वस्म् सुयज्ञं दैव्यम् जनम् मनुजातम् मनोः प्रजापतेः सकाशाद जावम् धृतप्रुषम् 'घृतम्' ( निघ १,१२) इति उकनात | भुपिः क्षरणार्थः । उदकस्य क्षरितारम् । वर्षिवार मित्यर्थः । अथवा माहुतिलक्षणं घृतं प्रति क्षरति इति घृतमु संघृतम्। सर्वेयजमानानासाज्याहुति- भिर्यष्टव्यमित्यर्थः ॥ १ ॥ I वेद्र०वम् अप्रै| अस्मिन् पसे वरवादीन् यजयतिरिक्तमपि दैव्य जनम् सुयशं मनुष्ये प्रादुर्भवन्तं घृतं प्रति गन्तारम् ॥ १ ॥ मुहल० "मने वसन्' इति दशचे द्वितीयं सूक्तम् । मस्कण्व ऋषिः | मुद्धत् छन्दः । अतिर्देवता | 'अयं सोमः' इत्यर्भचों देवदेवत्मः । है अप्रै ! लम् इद्द कर्मणि दस्वादोन यज । उत अपि च जनम् अन्यमपि देवतारूपं माणिनं यज । कोशम् | स्वध्वरम् शोभनयागयुक्तम् मनुजातम् मनुना प्रजापतिना उत्पादितम् घृतप्रुषम् उदकस्य सकारम् ॥ १॥ श्रु॒ष्टीयानॊ हि द॒ानु॑षे॑ दे॒वा अ॑ग्ने॒ विचैतसः । तान् रोहिदश्व गिर्वण॒स्त्रय॑स्त्रंशत॒मा व॑ह ॥ २ ॥ अ॒ष्टीऽवान॑ः । हि । द॒ारु॒प॑ ॥ दे॒षाः ॥ अझै । विश्चैतसः। तान् । रोहित्ऽअश्व | मि॒त्रे॑ण॒ः। त्रय॑ःऽत्रिंशतम् । आ । वह ॥ २ ॥ । स्कन्द० हिशब्दः पदपूरणः ॥ तान्, रोहिदव इति तच्छन्दश्रुतेर्येष्ठन्दोऽध्याहायैः । दाशुषे यजमान- स्वार्थाय : ये' झुटीबानः ‘श्रुति क्षिप्रनाम' (या ६, १२ ) । वन पण संभक्तो | क्षिप्रं यजमाने सम्भकारः। शधवा थुष्टिश चरः / सुमन्तः सुष्टाः बहुताइल | "दे हे अमे | विचतसः विविधमज्ञाः ऊहापोहसमर्याः । तान् रोहिदन्छ! रोहितवर्णा अश्वा यस्य स रोहिदश्वः तस्य सम्बोधन ! गिर्वणः ! स्तुतिभिः सम्भजनीय! तुतीनां बा सम्भकः ॥ त्रयस्त्रिशतम् आ बहू, 'अटी वसवः एकादश रुद्राः द्वादशाऽऽदित्याः प्रजापतिय वत्रट्कारच' ( ऐसा १,१० ) इत्येते प्रमशिदेवाः तानु अपस्त्रिंशतमात्रड् ॥ २ ॥ J येङ्कट० क्षिमसम्भकार." हिःदाशुषे देवाः अमे सुमतयः । तान्, रोहिदन | गोभिननीय ! हुई आ वह श्रयस्त्रिशसंख्याकान् ॥ २ ॥ १. नास्ति क्ष कु. २-२ देवननं रधि; देवयजन . ३. नास्ति रवि. ४-४. नाति म कु. ५.५. नास्ति वि पं. ६. "यज्ञेषु वि पं. ७-७, नास्ति विमै. ८. ध्याइतम्यः रवि. ९. मानि रवि. १०-१०. हे देवाः अ कुः देराः हे देवाः रवि. ११. सम्मतयितः रवि. १२. संवि