पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाप्ये [ अ १८ अ व व ३१ मुगल० हे अने! विचेतम विशिष्टप्रशामा देवा दाशुषे हरिदत्तवते यजमानाय श्रष्टीवान हि श्रुष्टि फलस्य दान सहाज खलु' । है रोहिदश्व ! रोहिनामकैरश्वरपेत' गिर्वण ! गीर्भिस्तुतिभि बननीय | अने। नयस्त्रिंशतम् अनया सख्यया सख्यातान् तान् देवान् आ वह इहानय ॥ २ ॥ प्रि॒यमेध॒नद॑त्रि॒चज्जात॑रे॒दो विरूप॒षन् । अर॒स्तन्म॑हव्रत॒ स्क॑ण्यस्य धूध इव॑म् ॥ ३ ॥ प्रि॒यमे॒ध॒ऽनत् । अ॒त्रि॒ऽनत् । जात॑ऽवेद पत्। अ॒भर॒स्वत् । म॒हि॒ऽव॒त॒ । प्रस्क॑ण्त्रस्य । अ॒धि॒॥न॑म् ॥ ३ ॥ 1 स्फन्दृ० प्रियमेधवत् प्रियमेधस्येव, अनिवत् अनेरिय, हे जातवेद'! जावप्रज्ञ' अभे! विरुषवद् विरूपस्येव च अभिरवत् अङ्गिरस द्रव हे महिनत | महाकमैन् । मम प्रस्वण्वस्य अभि पम् ॥ ३॥ चेङ्कट० प्रियमैधादिचतुष्कस्येव महाफमैन्' प्रस्वण्वस्य अपि *श्रृणु ह्वानमिति* ॥ ३ ॥ मुट्ठल० हे महिवन ॥ प्रभूतकमैन् ' जातवेद् ! जातप्रज्ञ अने' प्रस्वण्यस्य महर्षे हृवम् आह्वानम् श्रुधि गए। चरवारो दृष्टान्ता प्रियमेधानिविरूपाङ्गिरोनामका । एतेषाम् आह्वान ग्रथा शृणोपि तद्वत् ॥ ३ ॥ महि॑केर ऊ॒तये॑ प्रि॒यमे॑धा अहूपत । राज॑न्त॒मध्व॒राणा॑म॒मं शुक्रे शोचियः॑ ॥ ४ ॥ महि॑ऽस्स ।ऋ॒तये॑।वि॒गऽमे॑धा । अदृ॒राज॑न्तम्। अध्यराणम्॥ ॥ वा॒धि ॥४१॥ समन्द० मरिस मदत स्तोमस्य कर्तार । ऊतये पाळनाय उर्पणाय वा भात्मन । प्रियमेधा प्रिययशा | अहूपत भाहूतदन्त लाह्वयन्ति वा राजन्तम राजविरैश्वर्यक्र्मा (तु निघ २,२१) । ईशानम्। अध्वराश्राम् यज्ञानाम् । अग्निम् शुभेण शोचिषा इत्यमूवलक्षणे दुपा तृतीया । शुरुवर्णपदीया सम्यम् । शुद्धवर्णया दादीप्तमित्यर्थ । अथवा शुळेण शोचिषा इत्येतत् सन्मध्वराणां मिस्येतैन सम्यध्यतॆ ! राजतिदव दीप्त्यर्थ | शुभेण शोदिया राजन्त दीप्यमानम् ॥ ॥ ध्वराणाम् ॥ पष्टोनिर्देशात् मध्य इति वाक्यशेष | यज्ञाना मध्ये | वेदिस्यमित्यर्थं ॥ ४ ॥ घेटुट० महाकर्माण उत्तये प्रियमेधा स्वाम् अहूयत' ईशान यशानाम् अग्रिम् शुण सा मुहल० महिकरण प्रौढकर्माण त्रियमेधा प्रियेण मनोरुतये रक्षार्थम् अग्निम् अहूषत बाहूत चन्त । कीदृशम् । अध्वराणाम् गानां मध्ये शुॠण खोचिया शुद्धेम प्रकाशन राज्तम् दीप्यमानम् ॥ घृ॒तो॑हवन मन्त्ये॒मा उ॒ षु श्र॑धि॒ी गिर॑ः । यामि॒ः कण॑स्य स॒नवो व॒न्तेऽय॑से वा ॥५॥ घृ॒त॑ऽशष्ट॒यन ॥ स॒न्त्य॒। इ॒मा । ई॑ इति॑ च॒ । शु॒धि॒ गिरः॑ । याभि॑ । मन॑स्य । सु॒नरे॑ । हव॑ते । असे ॥ ॥ ५ ॥ स्पन्द० धृतमाहूयते परिमन् स ताइव सस्य सम्बोधनं हे ताइवन! । बसन्त्म ! पणु हाने । दात ! । इमादपुर । मागिर यामिः शुनः पुत्रा 1. मालि वि. २ मानिक ३ माहित हो ४ मानिि ● रा ८.दि', ATT R 14. नामिवि ५ न