पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ ऋग्वेदे समाप्ये [ स १, अ, ३२ अतिशयेन सर्वेत पृथु' समयस्वमम् | दिप्रा मेघाविनः । हे अहे ! दिविष्टिषु दियमिष्यत याभिगंन्तु ता दिनिध्य तासु । यागेवियर्थ ॥ ७ ॥ चेट्ङ्कट० नि दविरे त्वाम् होतारम् ऋविनम् अविशयेन पनाता सम्मयिवारम् श्रुत्वर्णम् सर्वत् द्रुधुतम मधात्रिन अग्नै ! दिवसागमनेन्वहर्मुखेषु ॥ ७ ॥ मुइल० हे अग्ने] विप्रा मघादिन विविष्टिषु यागेषु त्वा त्याम् नि दधिरे स्थापितयन्त। कीदृशम् ॥ हातारम् श्राहातारम् त्वम् ऋतुषु यजनशीलम् वसुषितमम् अतिशमेन धनस्य लाभ यिवारम् श्रुवर्णम् धवणयोग्यकर्णोपवम् सप्रथस्तमम् अतिशयेन प्ररयातम् ॥ ७ ॥ आ स्वा॒ निना॑ अचुच्यव्रुः सुतसो॑मा अ॒भि प्रय॑ः । बृ॒हृद् भा निन॑तो ह॒र्निरग्ने॒ मय दा॒शुषे॑ ॥ ८ ॥ आ॒ ] धा॒ । निवा॑ ॥ अ॒च॒च्य॒॒ । सु॒तसो॑मा । अ॒भि । प्रय॑ | बृ॒हत् । भा । विभू॑त । ह॒वि । अग्ने॑ । मतीय | दा॒शुषे॑ ॥ ८ ॥ स्पन्द॰ त्वाम् मिश्रा मेधाविन कत्विज मुतसोमा वसोमाभियना । अभि प्रय आर अनुच्य आय्यावयन्ति । आहूयन्तीत्यर्थं । सोमरक्षणमद्य प्रति । वृद्धावृती मा दीसियेस्प तत् वृमा तत् । स्वदोत्या अत्यन्तदीप्तम् । विश्रतो धारयन्त सोमलक्षणम् हवि 1 हे अमे मताय दाहाणे मनुष्यस्य यजमानस्यार्थाय ॥ ८ ॥ पेट्ङ्कट॰ आ गमयन्ति त्वाम् अभिपुतसोमा मेघाबिन सोमलक्षणमसम् अभि वृद्धती दीली हति घ" धारयन्त्र अम 1 मर्ताय यजमानाय होतार ॥ ८ ॥ मुहल० हे अने! सुतमोगा अभिपुतसोमयुना विप्रा मेधाविन ऋत्रिय अनि इब्रिईक्षणमग्रम् हाभिलक्ष्य त्वा त्वाम् आ अनुच्य सागमयन्ति। कीदृशम् । बृहत् महान्तम् भा भासमानम् शामितय इविष्यस्य परमानस्य सम्मन्धि हवि विश्रत धारयन् ॥ ८ ॥ प्रातः महस्कृत मोम॒पेया॑य स॒न्त्य । हाय दैव्यं जनै बुद्धिरा सदिया वसो ॥ ९ ॥ प्र॒ात॒ ऽयाने॑ । स॒हऽनृ॒च॒ । स॒म॒ऽपेया॑य | स॒न्त्य॒ | इ॒ह । अ॒द्य | दैव्ये॑म् ॥ जन॑म् | ब॒र्हि ॥ आ ॥ साय । मो इति॑ ॥ ९ ॥

  1. वन्द्र० प्रातर्षे चान् “मडियान्तिरान्तित देवा प्रातर्यादाण शानू प्राण

त' बलदुरपादित। प्राणादि बा महमानोऽय जायत, सेनेवायत सहस्टयति। सोमपेशव पु माहित] | ● दया रवि यि मामिदिम १२० दि १५ हो ३ नोि ८. सि १३ केंद्र दि ९ न र ५ १४१४