पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४६, म ३ ] प्रथम गुण्डलम् ३४९ मुद्रल० या देवा सौ उभो अश्विनो बक्ष्यमाणगुणयुको सो स्तुपे इति पूर्वनान्य फीडशो | दसा दर्शनीयो, गिन्धुगातरा समुदमानुको त्योगाम् धनानाम् मनोतरा मनसा तारथितारी, घिया कर्मणा दमुविज्ञ निवासस्थानस्य लम्भवितारी ॥ २ ॥ च॒च्यन्ते॑ वा॑ का॒रु॒हासो॑ जी॒र्णाया॒मप॑ वि॒ष्टषि॑ । यद् वा॒ रथो॒ो विभि॒ष्पता॑त् ॥ ३ ॥ द॒च्यन्ते॑ । ग॒म् । क॒कृ॒हास॑ । पू॒र्णाया॑न् । अधि॑ वि॒ष्टपि॑ । यत् । इ॒म् । रथे॑ । भि॑ । पत्॥ 1 स्कन्द० चच्यन्ते वच्यतिर्गस्यर्थं गच्छन्ति दाम् युदयो स्वभूता कडदास स् (निष ३,३ ) इति ग्राम | महान्तोऽवा | चूर्णायाम् अधि विष्टषि आदिसष्टावुत्पन्नात् आवन्तचिरन्तनी थी जूर्णे त्युच्यते । अधीत्युपरिभावे । विष्टपि इति दिनोऽभिधानम् जीया दिव उपरि कड़ा उच्यते । यत् यदा वाम युवयो स्वभूत रथ विभि पसिसदरीये पतात् पतति ॥ ३ ॥ , चेट० वच्यन्ते युवयो "खोत्राणि जीर्णाया रानौ, अपरराने? 'विष्ट रात्रि विष्टम्भनात् । यस्मिन् काले युवयो र अपवति ॥ ३ ॥ मुद्गल० हे अधिन बाम युदयो सम्बन्धी रथ जुर्णायाम् नानाशस्त्रै स्तुतायाम् अधि विटपि स्वर्गलोके गन् यदा विभि सबै मतान् पतति गच्छति तदानीम् वाम् युवयो क्कुहास स्तुतब बच्यते भस्माभिस्यन्ते ॥ ३ ॥ ह॒चिषा॑ ज॒ारो अ॒पा॑ पिप॑ति॒ पप्पु॒रिर्नरा | पि॒ता कुत॑स्य चर्प॑णिः ॥ ४ ॥ ह॒निया॑ | ज॒ार । अ॒पाम् 1 पिप॑ति । पपु॒रि 1 नरा॒ | पि॒ता | झुट॑स्य । नर्पणि ॥ ४ ॥ स्कन्द्र० हावया सोमणेत चार अरनिता | कस्य | अम्” । कोइसौ । अभि । बुस एतत् । हविषाऽश्वितो पूरणवादाचरमितृत्वात् इह हविषा पिपति पपुरि इति हविषाऽश्विनो पूरणमुच्यते । होतृत्वाध हविधा देवसापूरणमने कर्म, मान्पस्य 1 [भपाच नरमिताऽभि । कथम् | जादरावधरतावदशितपीत जरमस्तदन्तर्गता पो जरमति बाह्योऽपि सन्तादयश्चपो पश्यति अतोऽनिर्भवत्या जार अथवा अपानित्येतद् हवियेत्येतन सम्बध्यते । वसतीवर्ये कधनारक्षणानाम्पा सम्बन्धिना सोभरक्षणेन नामसोनेत्यर्थ । जार माहारस्य दस्ति पत्नपूरणयो पूरा करणसामध्यातू युवामश्विनी | बहुसोम युवाभ्यामश्विभ्यो । कोशी उच्यते । पुरि पूरयिता सोमेन दवानाम् होतृवात् हि" सर्वदेवानामप्ति “ सोमन पूरयिता हे "नरा मनुष्याकारी [S अधिनौ रिता पालयिता यज्ञस्य कृत्स्वा जगत 1 बुटाय वर्षण कुट कौटिल्ये इत्यस्य कुट यमविश उच्यते । स हि अश्रुतिविदितात्मांगदपेवश्च । ४ दिवाभिधेयक रत्रि ५ जूर्णावा ८-८ मि िविभनाय कु रवि ९ अलिङ्कु १० वी स का कु 31 अर्थम १२ भया रवि १३ १३ नाशिकु १४ कथानामि १५ कादरवि १६ युक्रमधि स १७ अप्रि अ नास्ति कु १८ "देवताना का १९१९ मनुष्यायाण क्ष २० पिता कुस्य पिता मुको २१२१ पिहितमागदपेश रवि कु 7 ते दाम् अकु २ वदतिम अकु ३ नाहित भ ६६ नास्ति रवि ७७रसोग विक्ष