पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४६, म ६ ] प्रथम गुण्टलम् ३५१ परत्वात् यत्' युवा मनसा चिन्तयम सल्याम्पादरितेत्यर्थ हे नासत्या नासत्यनामानौ । अथवा सत्यावेव नासत्यौ । हो मतिषेधौ प्रकृति गमयत | सत्यावेव मतवचसा || अभिमतरचनेन एवरूपोऽभिरावा सोमैन पूरयतीत्येतत् ज्ञात्वा पातम् पिबतम् सोमस्य सोम सोमस्य वैकदेश स्वाशलक्षणम् । श्रृष्णुया प्रथमाया अय यादेश | क्रियाविशेषणञ्चैतद् द्रष्टव्यम् । प्रगल्भम् । निशौ सर्वलोकप्रकाश पित्रतमित्यर्थ ॥ ५ ॥ . चेङ्कट० तीमत्वादादारक युवयो बुद्धीना सोम नासस्यो | मियस्तोन्नौ " त सोम पिवत मनसो धर्मणम् ॥ ५ ॥ मुतुल० हे मतबचसा! अभिमतलोनौ ! नासत्या | अधिनो याम युदयो मतीनाम् बुद्धीनाम् आदार मेरको य सोमोऽस्ति सोमस्य व सोमम् पातम् युवा पिवतम् । कोटयो सोसम् । धृणुया धर्षणशीलम् । मदकरत्वेन चीत्रमित्यर्थ ॥ ५ ॥ इति प्रथमाष्टके तृतीयाध्याये जयस्त्रिशो वर्ग ॥ या नः पप॑रद॒श्विना॒ ज्योति॑ष्मी वम॑स्त॒रः । ताम॒स्मे य॑साध॒ामिप॑म् ॥ ६ ॥ या। नः॒ । पीप॑रत् । अ॒श्विना॒ा।ज्योति॑ष्मती | तम॑ । तर | ताम् । अ॒स्मे इति । रासाथाम् । ३ । | इष॑म् ॥६॥ स्कन्द० यान अस्माकम् पीपरत् पृ पालनपुरणयो इत्यस्यैतद्व्यन्त रूपम् । पारुपति | रक्षको त्यर्थ हे अश्विनौ । ज्योतिष्मती ज्योतिष सारवती सबैलोकप्रकाशा वा । किपीपरत् | उच्यते तम तिर तिर सव इति प्राप्तस्य नामनी (तु या ३, २०) । प्राप्त मानस तस । येनानेन पुजदारपो- धणाशक्तिमतिघालजेन मानसेन ब्यासा हम तस्यापनयने समर्धेत्यर्थ । अथवा न इद्रि द्वितीया | या पीपरत्पुयति तर्पयतीत्यर्थ । ज्योतिष्मती च तमस्तिर । कर्मोंपसर्ग योग्यक्रियाध्याहार । तमस्तिरस्करोति । तिरस्कारेण चात्र प्रकाशो लक्ष्यते । सबैलोप्रकाशा भयतीत्यर्थ | राम् अस्मे रासायाम् इगम्, रासाओं दत्तम् दशम् ॥ ६॥ वेङ्कट० यदशम् असान् उज्ज्वलम् अश्विन रक्षणात् तमस अम्पन पारयति तत् अझम् अस्मभ्य दत्तम् ॥ ६॥ मुगल हे अविना | अश्विनौ । ज्योतिष्मती रसवीर्यादिरूपज्योतिर्युक्ता या इ" अन्नम् अस्मान् पीपा पारयेत से प्रापयेत् । कि कृत्वा | तम दारिद्र्यरूपम् अन्धकारम् तिर अन्तर्हित विनट क्रूरवा | ताम् इपम् शादशमनम् अस्मे अस्मभ्यम्, रासाथाम् युवा दत्तम् ॥ ६ ॥ आ नो॑ न॒ावा म॑तीनां॑ य॒ात॑ पा॒ाराय॒ गन्त॑वे । यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥ ७ ॥ आ । न । नावा। मृ॒तीनाम् । ऋ॒तम् 1 पु॒राये॑ । गन्त॑त्रे | यु॒ञ्जाथ॑म् | अ॒श्वि॑ना॒ ॥ रथ॑म् ॥ ७ ॥ अकु १ नास्ति सकु २ *यन कु ३ नास्ति रवि ४ वचनेन भरवि ६ ५ रात्रौ विभ ७ गित ल 13"काश १२ नाम कु यानरमा चु १६ नास्ति रवि १७ भ्रू कु १३ १३ स रूप येन मूको १५ रवि १८ ५. धृष्णुया रवि, शृणु यए १० "तिया १४ सर्येत्यप (P) रवि विम १९ वि ८ इत्यत्रेत भ ९ क्षत निकाय कु