पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८.४६, मे १० ] प्रथमं मण्डलम् I स्कन्द० दिव इत्यपादानपञ्चमोनिर्देशाद् योग्यक्रियाध्याहार | दिव भागतयोरश्विनो हे प्वारा 1 मस्ति कृण्वस्थापत्यभूता महसुनाय ।। अथवा 'क्ण्व ( निघ ३,१५ ) इति मेधाविनम्न मेधाविन कति मत्पुनादय था | इन्दव वसु सोमधनम्। धनतथा धान तहत स्वामित्व प्रतिपाद्यते । दिव भागतावश्विनी सोमाना स्वामिनो भविष्यत दिव आगलास्यामश्विभ्या चय सोम दास्याम इत्य सिन्धूनाम् पर्दे सिन्धवोन सन्दनादाहुतय उच्यन्ते तासा पद स्थान यज्ञराज सर्वाहुतीना स्थानभूते यज्ञे इत्यर्थ । अथवा सिन्धवोन साप उच्चन्ते । 'नाभावस्य प्रशस्तिभिर्य सिन्धूनागुपदये (ऋ८,४१, २ ) इति यथा । तासा पदे अन्त रिक्षे । पञ्चम्पर्ये सप्तमी । अपा सानादम्बरिक्षान् दिवो वा भागतयोरित्यर्थ । पर पाद प्रत्यक्षकृतो भिन्न वाक्यम् | है अश्विनौ स्वम् मात्मीयम् वाम् रूपम् वह "क्व स्थाने " वित्सय धारयितुमिच्छय | वा सशरीरण सतेंगे येनास्मद्यश नागच्छथ इत्यर्थं ॥ ९ ॥ वेङ्कट० दिव पतन्ति है कण्या | प्रादुर्भवति । तत्र युवाम् अश्विनौ १ मुहल से कश्वास / कण्वपुजा सकाशात् इदव सूर्यरश्मय अश्विनावित्य पृष्ज्तेति शेष 1 कथमिति सदुच्यते। दिन पुलोक प्रादुर्भूता । सिन्धूनाम् अपाम् दृष्टिरूपाणा स्यन्दनस्वाम् पदे स्थाने अन्तरिक्षे बसु अमदादिनिवास हेतुभूतम् उप कालीन ज्योतिराविर्भूतमिति शेष | अरमन्नवसरे युवाम् स्वम् वत्रिम् स्वकीय रूपम् कुछ विसथ कुत्र स्थापयितुमिच्छथ | अगत्य प्रदर्शषतमिति सापयर्थ ॥ ९ ॥ दोसा रमय | चासकमादित्याख्य तेज अपा" स्थाने" सम्रूप कस्मिन् निधातुमिच्छय ११ ॥ ९ ॥ अभू॑दु॒ मा उ॑ अंशवे॒ हिर॑ण्यं॒ प्रति॒ सूर्य॑ः । व्य॑ख्यज्ज॒ह्वयाऽसि॑तः ॥ १० ॥ अमृ॑त् । ॐ इति । मा । ॐ इति॑ । अ॒ग़। हिर॑ण्यम् । प्रति॑ । सूर्य॑ ।। | अ॒र्‌य॒त् । जि॒ह्वय | अस्ति । ॥ १० ॥ स्कन्द० स्यादेतत् किमेवमतित्वरिवोजन इत्यत आह । अभूत् भाउ उकारानुभावक्षि पदपूरणी । अभुतू" भा प्रभा | कप | अशय अशको रश्मय पहुच स्थान इदम्पध्यानम् नाम् आदित्यरश्मीनाम् । हिरण्यम् प्रति सूर्य प्रतिशब्दोऽन सामनाया व्य१७ सूर्योऽपि हिरण्यमिव | सूर्योऽच्युदयाभिमुखीभूत हत्यर्थ | उदयवेलयां हिरण्यसदरा सूर्यो भवति, दिरण्य सदशी च भा । भूयश " वि अख्यत् विविध प्रकाशितवान् । फिन् । सामर्थ्या शैक्य वा दिशो था। केन जिया जिला स्थानीयवाद जिला आदित्यदीमिरच्यते । उपन् ह्यादित्यो रसानादत्ते" I 1 सोधन रवि २ तल कु क्ष कु ६ प्रियम् म ९ बमयो वावर भल्प रवि १३१३ स्वरूपे व निधातु विम १७ यम कु १८ अभूत्र कु ४४ पदमन्तरिक्षम् क्ष ५ अन्तरिक्षादागनया ८८ स्वशरीरेण वर्तेथे येनात्मयतानाग गूको ३ अथ भ ७ ७ स्वस्था य कु १० तेज कु ११ आपदा रक्षि १२ १४ इति तत श्र रवि १५ नास्ति श्र १९ देहिया "ने अन्तरिक्षेत्रम १६ नास्ति रवि