पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्ये [ अर, अई, व १४ विकास्थानीमचा दीप्पयेत्यर्थ । असित पिञ् बन्धने इत्यस्यैतद्रूपम् । तथाहि वामदेवोऽपि चयति ‘अनायनो अनिबद्ध कथाय न्यट्टुत्तानोइन पद्यते न* (४४,१३, ५) इति । वचिद्रप्पनिबद्ध इत्यर्थ ॥१०॥ बेङ्कट० अभूत् दीप्ति ! रश्मेरनन्तरसुइयवैलायाम् । 'हिरण्यम् प्रति भासीद् सूर्य । तत्सोडू इत्यर्थे । तदनन्तरम् तिया 'ज्वालमा अबद्ध प्रकाशयति सर्व जगत् ॥ १ ॥ 1 ३५४ मुगल० मा उ सूर्य॑स्य दीप्तिस्तु अशवे उप कालीनरश्मिसिद्धयर्थम् अभूत्र दुर्भूर्त। सूर्यचहिप्पम् प्रति स्वकीयोदयेन हिरण्यसरशोऽभूत्। ऋमि च असित स्वकीयदीते सूर्यप्रवे कृष्णो भूत्वा जिह्वया स्वकीपया व्याल्या दि अख्यत् प्रकाशितवान् । तस्मादय युवयोरागमनका इत्यर्थ ॥ १८ ॥ इति प्रथमाष्टके तृतीयाध्याये चरित्र वर्ग ॥ अभू॑दु पा॒ारमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधुया | अद॑णि॒ वि सुतिविः ॥ ११ ॥ अभू॑त् । ऊ॒ इति॑ ।प॒रम्। एत॑रॆ।पन्य । ऋ॒तस्य॑ | साधुझ्या । अर्दर्शि॥ नि। स॒ति । दि॒व ॥११॥ ७ स्पन्द० किञ्च अभूत् उपारम् एतो गन्तुम् | पन्था पथिस्थानीयत्वात् आपतत्यनेन यज्ञ इति वा पन्या अइरनाभिनेत । अद्दरपि प्रवृत्तमित्यर्थ | कस्य पारमैतवे | ऋतस्य यज्ञरा वीच्यम | साधुया साधु शोभनन्। कथ ज्ञायते । मत अदर्शि विविध सुति दृश्यते सूर्यालोकस एतद्रुक् भवति–अभूत् प्रभा आदित्यरश्मीनाम् । सूर्य अपि हिरण्यसा उदयाभिमुस्त्रोऽभूत् । यज्ञपरिसमाप्त्यर्थम् महरपि प्रवृत्तम् । क्षत पर भवतोयोग कालोऽतिवर्तते । क्षेत्र स्वरमाणो अधीम]– 'स्त्र यत्रि कुछ जिन्सथ (१,४६९) इति येनामागछये इत्यर्थ ॥ ११ ॥ - " बेङ्कट० अपरा" द्विशः प्रति मन्तूमुसुक्तस्य मादयस्थ साधु अभवत् पन्या दिन मध्ये कश्चन मुद्गल० ऋनस्य सूर्यस्ख पारम्, एतवे रात्रे पारभूतदयादि तुम्पा मार्ग साधुया समीचीन अभून् उ निष्पन पत्र ।।दव द्योतनात्मकस्य सूर्यस्य सुति प्रसृता दीप्ति "वि अदर्शि विशेषेण दृष्टा तस्मा अश्विनी युवाभ्याम् भागन्तव्यम् ॥ ११ ॥ 1 भागा वि अदार्श, येत सूर्यो गच्छति ॥ ११॥ तत्त॒दद॒श्विनो॒र जरि॒ता प्रति॑ भूपति । मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥ १२ ॥ तव्ऽव॑त् । इत् । अ॒श्विनो॑ । अव॑ ॥ जरि॒ता । प्रति॑ । भुव॒ति॒ । म | सोम॑स्य ॥ पिप्र॑तो ॥१२॥ 1. मूर बरे २२ "व्यम् इवामीदवस्यिय सस्याना रहीनों म ३३बएपे, सदा भगदा विंदा कुरि मूझे "रागमकरण भी 11११. मारित कर ७ नम् सूर्यपु ८ नास्ति कु ४. दुग्यू मै 8 से मूको 90 से ३४ नास्ति भ दि १५१५ एविये में ल्य +१२. पाहा १३ प रिमं 25 नारिय