पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ १, भ४, व १. यस्मात् ऋष्वासः वाम् युत्रयोरर्थाय सुतसोमाः कृतसोमाभिपडाः अभियवः शब्दों दिय दोहियचनः | अभिगवा दीसियस्ते अभियवः । ब्राह्मणा दीया दीसा इत्यर्थः । अथवा 'धु. {निघ १, ९ ) इत्यदनाम । अत्यन्तदुष्णापः मास: * यागाहों चैस्तै अभियवः । युवाम् हवन्ते अविना! हे अश्विनी ! ॥ ४ ॥ ● २६० वेट स्मन् त्रयाणां धातून सहावस्थान रात्राइसीनौ सर्वशी मधुना इमम् यज्ञ से मिच्छतम् । कण्चाः वाम् अभिपुतसोमाः स्तोत्राभिषयाच्च अभिगतदीप्तयः अविनौ! हवन्ते । पादान्तरे युवाम् इति प्रयुक्तम् ॥ ४ ॥ मुद्रल० हे निश्ववेदसा ! सर्वज्ञौ !" अश्विनी ! त्रिपधस्थे कश्यात्रयेणास्तीर्णतया त्रिषु स्थानेषु अवस्थिते वर्हिषि दर्भे स्थित्वा मध्वा मधुरेण रसेन यज्ञम् मिमिश्रतम् सेक्तुमिच्छवम् | हे अविना ! अश्विनौ ! वाम् युष्मदर्थम् सुतसोमाः अभियुक्तसोमयुक्ताः अभिवचः अभिगतदीयः बण्यासः युवाम् उभी हवन्ते आह्वयन्ते ॥ ४ ॥ याभि॒ः कष॑म॒भिष्टि॑भि॒ः प्राव॑तं यु॒वम॑श्विना । ताभि॒ः व्वदे॒स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृताष्टधा ॥ ५ ॥ याभि॑ः । कञ्च॑ग् । अ॒भिष्टि॑ऽभिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॑ना॒ा । ताभि॑िः। सु । अ॒स्मान् । अ॒यम् । शु॒भः । प॒ इति॑ । प॒तम् । सोम॑न् । ऋ॒त॒ऽनृ॒धा॒ा ॥ ५ ॥ स्कन्द० क्षत्रेतिहासमाचक्षते–कण्व ऋपिरन्धो बभूव । स चक्षुष्कामोऽश्विनी तुष्टात्र । तस्मा अश्विनी चक्षुर्ददतुरिति। तदॆतत् कञ्जीबान् चयति – 'युवं दण्वायापिरिप्ताय चक्षुः प्रत्यधनं सुष्टुतिं जुजुषा (श्रा १,११८, ७) इति । तदेहायुच्यते – 'याभिः कण्वम्' इत्यादिना | याभिः अस्मपितरम् कणम् अभिष्टभिः इपेरेतद्रूपम्। युग्मदम्मेषणशीलाभिः युप्तइन्वेषणपराभिः स्तुतिभिरित्यथैः ॥ प्र आवृत श्वच प्रदानॆन मर्पेण रक्षितवन्तौ स्थः युवम् है अश्विनौ ।। ताभिः एव सुद्धुएँ अस्मान् ऋपि अवतम् शुभरपती | उदुकस्य स्वामिनी ! पातम् चास्मदीयेषु यज्ञेषु सोमम है ऋताधा ! ॥ ५ ॥ येट० यः कण्वम् अभिगमनः प्र भारतम् युवाम् अश्विनी ।। तैः अस्मानपि रक्षतम् उद्य पती ! पितञ्च सोमम् यज्ञस्य वर्धवितारौ ! "मु इति पदपूरणः ॥ ५ ॥ हे मुगल० हे अश्विना! अश्विनौ ! १४ युवम् युवाम् उभौ यागिः अभिष्टिगिः अपेक्षिताभिः रक्षाभिः इत्रम् महर्षिम्म आवतम् रक्षितयन्वी हे शुभस्तो! शोभनस्य कर्मणः पालको ! ताभिः रक्षाभि १४ अमान् अनुष्ठानून् मु अवतम् मुटु रक्षसम् | स्पष्टमन्यम् ॥ ५ ॥ ६.वि. मारिल भ इति प्रथमाष्टके चतुर्थाध्याये प्रथमो वर्गः ॥ १२. १५. मालिक ९.वि. ३.३.दु मूको, दिएपं. ८. बाम मो. ९. युतः विभ. वि १३. मिमि. ४.४.० मा कु. ५. १०. सर्वपक्षीमूहो. 18-19.गु. पूरण: "