पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद समाप्मे [8] स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः | स॒ह यु॒म्नेन॑ वृह॒ता वि॑भावर रा॒या दे॑नि॒ दास्व॑ ॥ १ ॥ स॒ह । वा॒मेन॑ । न॒ । उ॒प । निउच्छु | दुहित दिन सह । अ॒नेन॑ । बृ॒हता । विमान गया | देन । दास्त्र॑ती ॥ १ ॥ ३३४ [ अर, अv) व ई स्कन्द॰ ‘उपस्ये द्वे’ । एते सूक्कै उपोदेवत्ये । धामम् अत्रामभिप्रेतम् । सद्द चामैन बननीयैनापन्तो त्कृष्टेनाचैन न अस्माकमर्थाय हे उप | वि उच्छ विविध तमासि विनासय । प्रकाश कुर्विवर्य । है दुद्दित दिव1 आदिश्यतेजसो दिवि जायमानत्यादुपा दियो दुहिता । तेनँयमामयते - हे दिवशे दुद्दित । इति। न च कैग्लेना कि वाई | सह युभेन सुम्नाि प्रेतम् | यशसा व सह । कीदशेन। वृहया महता । हे विभावरि । दीप्तिमति ॥ राया घनेन च हे देवि | दास्वती दानवती । अग्नयशोधनानि अस्मभ्य दद्वतो व्युच्छेत्यर्थ ॥ १ ॥ । घेङ्कट० सह चननीयेन अस्माकम् उप वि उच्छ दिद दुहित || सह सन्नेम' महता 'दीप्तिमति' धनेन' घदेवि | दानवति । 'अन्न घन' च वासमिति' ॥ १ ॥ मुद्गल० र सह यामेन' इति पोदाचं पञ्चम सूचम् । प्रस्कण्व ऋषि कातरत्रात् अयुजो बृद्दत्य युर सतोबृद्दत्य | उपो देवता * ॥ हे दुहित दिव । ह्यदेवताया पुनि 1 उप | उप कालदेबते 1 न अस्तदुर्यम् वामेन रम्पेण धनेश् सह वि उच्छ" प्रभात कुर | हे विभाषरि ! उधोद्रेवते । वृहता प्रभूतेन शुझेन अग्नेन सह ब्युग्छ। हे दवि! लम् दास्वती दानयुक्त सती राया यशोलक्षणेन धनेन सह न्युच्छ ॥ १ ॥ अवा॑वती॒र्गोम॑तीषि॑श्वसुनिद॒द्रो॒ भूरि॑ व्यवन्त॒ वस्त॑रे। उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उप॒श्चद॒ राधो॑ म॒घोना॑म् ॥ २ ॥ अश्व॑ऽनी । गोऽम॑ । नि॒श्च॒ऽस॒निर्द॑ । भूरि॑ । च्य॒य॒न्त॒ । बस्त॑त्रै । उत् । ई॒स्य॒ । प्रर्व॑ते । मा॒ । सू॒नृता॑ । उ॒प॒ । घोद॑ । राघ । म॒घोनः॑म् ॥ २ ॥ स्पन्द॰ अश्यावत अद्वैस्तद्वस्य उपस गंमती गोभिदव तद्वत्म | "धारवान् गादच* स्तो॒तृभ्यो ददत्य हृत्यर्थं । विश्वमुनिद सदस्य भूराजातस्य शुन्यु वैद्रविन्य प्रकाशिका इरपये । रुग्यमेथ वा बैदिग्य । भार बहु व्ययन्त व्यइतिर्गतिमी ( सुनिष २,१४) | समस्त चैलेषय व्यासस्य इत्यर्थ किमर्थम् । यस्तवे घस कछाने स्वश्योतिष म सामाग्छ्रादुताय । प्रकाशनाषैत्यर्थं परोऽधंचं प्रमात् भिसाम्यम् उन्म मेय | १४ I I 1वेन. २. मानि ३० कर शिर' भाकु ● मान्ति त्रिक दिन स्पे १०-१- नामिबि मैं. १४ नाशि वि. क, मालवाय ४ नालि निल ५. [भने कुन ८-८९ ९ मादमिति मिन 11 छवि मे १२-१२ म १५ मधुर