पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ १, अ४, ष ३ मुद्र० उपा देवी उवास पुरा निवासमक्शेत् । प्रभातं कृतवतीत्यर्थं च नु अद्यापि उच्छान व्युच्छति प्रभात करोति । कोशी देवी रथानाम् जीरा भेरयिनी | उप काले हिरा मेर्यन्ते । अस्या उपस आचरणेषु आगमनपु ये रथा दधिरे वा सीता भवन्ति तेषा रमानामिति पूर्वजन्वय | स्यप्रेरणे दृष्टान्त । ध्रुवरयव धनकामा समुद्र न यथा समुद्रमध्य नाव सजीकृत्य प्रेरयन्ति तद्वत् ॥ ३ ॥ १६६ प्र उपो॒ ये ते॒ न यामे॑षु यु॒ञ्जते॒ मनो॑ द॒नाय॑ सू॒रय॑ः । अन्नाह॒ तत् कण्ने॑ एषां॒ कण्ण॑तम॒नो॒ नाम॑ गृणाति नृ॒णाम् ॥ ४ ॥ कम् । उ॒प॑ । ये । ते॒ । प्र । यमे॑षु॒ । यु॒ञ्जते॑ | मन॑ । दा॒नाय॑ | सू॒रय॑ । अत्रै | अह॑ । तद् । J ए॒षाम् | कऽतम् । नाम॑ गृणाति | नृ॒णाम् ॥ ४ ॥ । रुपन्द॰ ऽयो येत हे उप । ये ते तुम्बम् यामेषु यज्ञेषु यु आत्मीयम् मन हविवार दानाय | ये तुभ्य यज्ञेषु इयोषि ददतीत्यर्थ सूरय स्तोतार | अन पृथिव्यास्सविहिवाया अय प्रतिनिर्देश । अन पृथिव्याम् | अह शहशब्दो विनिमद्दार्थीय एबशब्दस्यायें कण्वशब्दाव परो द्रष्टव्य । तत् एषाम् नृणाम् इति समानाधिकरणास्त्रो निर्धारणपन्त | तेषामेवा मनुष्याणा मध्ये व एत्र कयराम नाम गृणाति कृपय इति सोऽयमित्यभिसम्बन्धात् पितृशब्द पु प्रयुज्यते । आत्मन एवाय परोक्षरुपेण प्रयमपुरुषेणाऽभिधानम् । कण्वतम इति कण्वशब्द। मेघाविनाम (तृ निघ ३ १५ }। अशियन मधावी ण्यतम व नाम मेघावितमस्तव नाम स्तोतीत्यर्थ । नामस्तुत्या चान नामवतामेव स्तुति प्रतिषशयते । त्या स्वातीत्यर्थ | येस्तोवारस्तुभ्य यज्ञेषु हवींषि ददवि समस्तायामेतस्या पृथिव्या तपा मध्ये अमव कृण्वपुनरुत्वामतिशयेन स्वीमि, नान्य कश्चिदिति समस्तार्थ ॥ ४ ॥ चेङ्कट० उपसि शयने” शथान प्रकृण्व उदाराणा नामान्यसायसादिति व इति समुद्रामार्थं । उप | भगमनेषु ये प्रज्ञा मन दानाय प्रायुज अन एन कण्वाना वरिष्ठ कृण्यपुत्र एशम् नृणाम् तन् नाय उच्चारयति ॥ 9 ॥ मुगढ० हे उप 1 ते राम यामेषु असनेषु सरसु ये सूरय विद्वास दानाभिशा दानाय धवादि दानार्थम् मन स्वकीयम् म युनते प्रेग्यन्ति दानशीला उदारा प्रभव प्रात काळे दातुमि स्यर्थं । एषाम् दातुमिच्छ्वाम् नृणाम् तत् नाम दानविषये प्रसिद्ध नामवण्वतमान मेधावी ऋण्वो महर्षि अन अदर उपकारे गृणाति उदास्यति 1 यो दानुमिति यत्र नाममहणन दावार प्रशसति तो सभी अपि उप काल एक सथा कुरत हुत्युपस स्तुति ॥ आ धा॒ा योषैत्र सूनर्युषा गा॑ति प्रभुञ्जती । ज॒रय॑न्ति॒ घृ॒ज॑नं प॒द्वदीयत॒ उत्पा॑तयति प॒क्षिणैः ॥ ५ ॥ १अधाति सूको ३ मध्येन म ● इवाने ए ८ नामिति ३ नामि ४ वि भत्रिएप ९ प्रयुकु अनि