पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४८, मँ ५ ] प्रथमं मलम् 1 I आ । हा॒ । योषोऽइग्र ॥ सू॒नरो॑ । उ॒षाः | याति॒ | प्र॒ऽभुञ्जु । ज॒रय॑न्ती | बृज॑नम् । प॒श्वत् । ईयते॒ । उत् । प॒तय॒ति॒ । प॒क्षिण॑ः ॥ ५ ॥ स्कन्द० आ घा योपेव आा इत्युपसर्गो यातीत्याख्यातन सम्बध्यते घेति पदपूरणः | सोधेव गथा काचिन स्त्री एवम् सूनी शोभना मरा यस्याः स्तोतृदेन पट्टत्वेन च सन्ति सा खूनरी उपाश आ याति भागच्छति उद्विवेत्यर्थः । प्रमुखतो भुन पालताम्यवहारयोः । स्पेन ज्योतिया शत्सं जगत् मकर्षण पाळ्यन्ती | जरमन्ती सृजनम् बलं कालेन हि प्राणिनां जोर्यति । कालं चौपा अतिपातयति। सत एवमुच्यते अत्यन्ती बृजनमिति । कथं पुनरायाति । उच्यते । पत् ईयते शुद्रोऽभ्ययमोयतिः सोपसर्गार्थो दृष्टध्यः । यथा कश्चित् पादवानागच्छेत्तद्वदागच्छति । उत्पातयति घ घटकत्रमूवीन्, पक्षिणः | चटकादयो हि पक्षिणः उपउदयवेलायां स्वैभ्य मावासकैश्य उत्पतन्ति । अतस्वानुषा एवोत्तयति इत्युच्यते ॥ ५ ॥ येङ्कट आयाति उया. स्थीद कर्पेण रक्षन्ती सूरो 'सूरी (निध१८) इत्ययुयोनाम | शोभन- नीति | मनुष्याणाम् उपद्रवम् जरयन्ती। उपस्यागताओं पद्धत पुरयादिक घरुति पक्षिणः चयम् उद्गमयति ॥ ५ ॥ मुद्गल० उपाः देवी प्रभुसती प्रकर्येण सर्व पालयन्तो आयाति घ प्रतिदिनमागच्छति खलु | दृष्टान्तः | सून सुम्दु गृहत्य नेमी योदा इव गृहिणीव | कोटरयुधाः । वृजनम् गमनशीलम् जङ्गमं माणिजातं जरयन्ती करां मापयन्ती असदुपसातायां वघोहान्या माणिनो सौर्णा अवन्ति । किन्त उपकाले पढत् पाड्मुक्तं माणिजातसू ईयते निवां परित्यय स्वस्वकृत्यायें गच्छति । किम इयम् उथाः एक्षिणः उथातयति पक्षिणो शुभ फाले समुत्थाय रायराय अनन्ति ॥ ५ ॥ इति प्रयमाष्टके चतुर्थाध्याये तो यः ॥ त्रि या सृजति॒ सम॑नं॒ व्यर्धिन॑ः प॒दं॑ न ब्र॒त्योद॑त । वयो॒ नवि॑ष्टे पति॒वांस॑ आहु॑ते॒ व्यु॑ष्टौ बाजिनीवति ॥ ६ ॥ चि । या । सृजतिं । सम॑नम् ॥ वि । अ॒न॑ | प॒दम् । न । ये॒ति । ओद॑सी । वयैः ते॒ । प॒प्ति॒ऽशंस॑ः । आ॒सते॒ ऽव॑ । ऽति॒ ॥ ६ ॥ १ । नकः । २६न्द० वि या राजतिया जिति विसगों अनुशा | अनुशानानि । किम् । रामनम् संद्रा- मनामेदव ( छू. निघ २,१७) | संप्रामम् | उषउद्योगका सुक्षादयो योद्वारो युभ्यन्ते । अत उपा एव संप्राममनुजानातीरयुच्यते । अथवा समनमिति संपूस भने शनार्थ प्राणायरूपम् । शशनं प्राण वैश्यर्थः । उमयमपि पदयोरकार्ड प्रवर्तते । भिः नियतिः वि. T ५. मेनानि अ. ८८. २. वाय. १.३. प्र. वि.