पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४९, मे २ ] प्रथमं मण्डलम् द्विवोऽधि दिव उपयवस्थितादोचनात् दीसावाहित्यमण्डलादागच्छ । किन वहन्तु अरुणप्सवः अरुणः आरतो यणः । सुः" ( निघ ३, ७ ) इति रूपनाम भारकरूपा अधाः । कम् । त्वा त्वाम् । छ । उप सोमिन गृहम् उपशब्दः प्रतिशध्दस्यार्थे, गृहमित्यनेन सम्बन्ध थितन्यः । सोमवतो यजमानस्य गृहं प्रति ॥ १ R बेङ्कट० रुपः ! मत्रैः आगच्छ दीप्तात् लोकातू । उप वहन्तु श्वाम् अरणरूपा अडवाः सोमिनः गृहम् ॥ १ ॥ २०५ मुहल० "उपो भद्रभि.' इति चतुमचं घई सुतम् | कृण्वपुत्रः प्रस्कण्व ऋषिः । अनुष्टुप् छन्द्रः | उपा] देवता ॥ है उप. | उपोदते ! भोभिः भन्दमीयैः शोभनमः दिनः अन्तरिक्षलोकात रोचनात् रोचमानात दोध्यमानाल अघि उपरि वर्तमानात् चित् पूजितान् एवंविधाइन्तरिक्षलोकात आ गहि जागच्छ| हे उपः ! अरुणम्सवः मणवर्णा गावः सोमिनः सोमयुत्तस्य यजमानस्य गृहम् देवयजनरूपं यशगृहम् त्वा ग्वाम् उप चहन्तु प्रादयन्तु ॥ ३ ॥ सु॒पेश॑सः॑ स॒स्रं रथ॒ यम॒ध्यस्था॑ उप॒स्त्वम् । तेना॑ सु॒श्रव॑से॒ जने॑ प्रावा॒ाद्य दु॑हितर्दिवः ॥ २ ॥ सु॒ऽपेश॑सम् । सु॒ऽव॒म् । रथ॑म् । यम् । अ॒धि॒ऽअस्या॑ः । उ॒षः । त्वम् । तेन॑ । सु॒ऽश्रय॑स॒म्। जन॑म् । न 1 अ॒व॒ । अ॒द्य । दु॒द्वितः । दि॒िवः ॥ २ ॥ स्कन्द्र० सुपेशसम् सुरूपम् सुखम् च रथम् यम् अध्यस्था अधिष्ठितवती भारुदती असि हे उपः । त्वम् तेव सुथवसम् 'ध्रुव' (घि २७) इत्यनाम । शोभनं हविर्लक्षणम यस्य स सुध्वाः, तं सुभवसं सुइविष्कं यजमानम् जनम् म अव प्रकर्पेण आगच्छ अद्य हे दुहितः दिवः! ॥ २ ॥ वे सुस्पं सुहारम् रथम् यम् अध्यस्थाः उषः । लम् । तेन सोभना हविष्फन्तम् यज्ञमामम् अय मरक्ष दिवः दुद्दितः ॥ २ ॥ मुगल हे उपः त्वम् यम् रथम् अध्यस्थाः अधितिष्ठसि | कोशं रथम् | गुपेशराम् शोभनावयवम् । मुखम् शोभनेन 'सेन लाफाशेन युक्तम् । विस्तृघमिस्यर्थः । हे दिव. दुहितः! चुलोक्साशात उप उपोदेवसे! तेन रथेन अथ अस्मिन वाले सुध्वसम् शोभनदविर्युकम् जनम् यजमानम्, प्र अ प्रकर्षण गच्छ ॥ २ ॥ वय॑श्रित् ते पत॒त्रिणो॑ द्वि॒पचतु॑ष्पदर्जुनि । उप॒: प्रार॑न्त॒रनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥ ३ ॥ वय॑ः । चि॒त् । ते॒ । प॒त॒नय॑ः । द्वि॒ऽपत् ॥ चतु॑ःऽपत् । अर्जुऽति॒ । उपैः ॥ प्र। आ॒रन् | ऋ॒दन् । अनु॑ । दि॒वः । अन्तैभ्यः । परि॑ ॥ ३ ॥ । 2. नाखिति. २. कि. ५५ नाहि मै ६-६ सेनानको ७. ३३. 'मान् लोकान् वि थ. ४-४. नातिदि