पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेन्द्र सभाष्ये [ अ १, अ ४, ब र स्कन्द० वय चित् ते चिच्छन्दोन उपमायाम् । चय व पक्षिण इव पतनिण. पवनशील। गमनशीला अश्या ते सव स्वभूता | । द्विपत् चतुम्पत् द्विपात् चतुप्पा हे अर्ज्ञान | अर्जुन शुक्लो वर्ण उच्यते । शुक्लवर्णे हे उप ! प्रारन् अतिर्गत्यर्थ । प्रकर्पेण गच्छन्ति । ऋतून अनु धत्तुशब्द कालाधन अनुशब्दो रक्षणे कर्मप्रवचनीय प्रतिशब्देन समाचार्थ | कालान् प्रति । यो यो गमनकार स्तन तजेत्यर्थ | बुरा माइन् । उच्यते - दिव अतेभ्य घुलेफस्यान्तेभ्यः । परि शब्दस्तु 'अधिपरी अनर्थको' (१,४,९३ ) इति कर्मप्रवचनीय पद्रपूरण अथवा परिशरदोऽन्तशब्दात् पूर्वी द्वाथ्य अकृतसमासोऽपि च कृतसमासायें | दिव पर्यन्तेभ्य भारन् ॥ १ ॥ । बेट० पक्षिण पनयुक्ता द्विपात् चतुष्पाच्च उप ! शुक्रवणें रात्र आगमनकासानू प्रति प्रगछ ' अन्तरिक्षपर्यन्तैभ्य ॥ ३ ॥ मुद्गल० हे अर्जुन शुभ्रवर्ण उप उपोदेवते ते तव ऋतून् अनु गमनानि अनुलक्ष्य द्विपत् द्विपात् मनुष्यादिकम् चतुणत् चतुष्पात् गवादिक तथा पतनिण पतजवन्त पक्षोपेता चय चित् पक्षिणश्च दिव अन्तेभ्य आकाशप्रान्तेभ्य परि उपरि प्र अरन् प्रकर्येण गच्छन्ति। राधा- रेणाभिभूता सर्वे माणिन त्वदागमनानन्तर चेष्टावन्तो भवतीत्यर्थं ॥ ३ ॥ व्युच्छन्ती॒ हिर॒श्मिभि॒र्विश्व॑मा॒ाभासि॑ रोच॒नम् । तां त्वामु॑पर्व॑सूयव गीर्भिः कण्वा॑ अहुपत ॥४॥ नि॒ऽव॒च्छन् । ह्रि । र॒श्मिऽश्व॑िम् आ॒ऽभा । रोच॒नम् | ताम् | त्वाम् | उप । अ॒सु॒ऽयने॑ । गी॒ ऽभि । कनः॑ । अहुपत॒ ॥ ४ ॥ E स्वन्द० व्युच्दन्ती हि हिशब्द पदपूर्ण तो त्वाम् इति च तच्छन्दाग्रच्छन्दोऽध्याय्य या ' व्युदन्ती आत्मीयै रश्मिभि विश्वन आभासि । अन्तणतण्यर्थोऽय भामि सामर्थ्याद् मष्टस्य । सर्वं जगदाभासयसि। प्रकाशचस्लीष्यर्थ | रोचनम् प्रकाशस्वभावकम् । ताम् त्वाम् हे राष वसूश्व धनकामा गोर्भि स्तुतिलक्षणाभि गोभि यण्वा ऋण्वपुमा अपत आहूतम्य | आरमन युर्वेद परोक्षरूपेण प्रथमपुरयेणाभिधानन्। अह कण्वपुत्र भरकण्वनामा आहूतानित्यर्थ ॥ ४ ॥ येङ्कट व्युच्छता हिरमिनि सबै लोक मास्यति । ताम् त्वाम् उप | धनकामा गीगिं बया माहूययन्त ॥ ४ ॥ मुगल० हे उपयुच्छन्ता तमो वर्जयम्ती स्वम् रमिमि स्वकीये तेजोभि विश्वम् सबै भूतजातम् रोचनम् रोचमानम् प्रवाशयथा भवति तथा आभासि मा समन्याय प्रकाशसे । हि यस्मादेव शस्मात् ताम् वाडशी त्याम् वरागतः वसुकामा पथ्या मैधारित तिि मुस्टिक्षणे यथोभि अषत आहूसवन्त यन्त इरदर्थं ॥ ४ ॥ इति प्रथमाष्टके चतुर्था वर्ग 1 माहित भ ९ प्रति मूको ३ माहिमकु f'T ● जानि वि ८. पाई ति ४ पात्रत ९९ोलको पहाि