पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ ऋष्ये सभाग्ये मुहल० सूर सर्वस्य प्रेरक सूर्य शुन्ध्युव शोधिका अश्वक्षिय वाइसी स्वर योनिवरान् । कीदृशी । रथस्य नपत्य न पातयिष्य न पति तादृशीरित्ययं । एदभूतामि ताभि नश्वस्वीमि स्वयुक्तिमि स्वकीययोजनन रथे सम्हाभि याति यज्ञगृह त्यागच्छति । अत. तस्मै इविविष्यमिति वाक्यशेष ॥ ९ ॥ [ अ, २४४९ t सप्तसङ्ख्याका अनु यामिर्युक्ताभिरथो याति उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒ना सूर्य॒मम॑न्म॒ ज्योति॑रुत्त॒मम् ॥१०॥ उत् । ष॒यम् । तम॑स॒ । परि॑ । ज्योति॑ि । पश्येन्त | उत्त॑रम् । दे॒षम् । दे॒न॒ऽत्रा । सूर्य॑म् । अग॑न्म । यति॑ । उ॒वऽन॒मम् ॥ १० ॥ ·* स्कन्द्र० उन् इत्युपसर्गं अगन्म इत्याख्यातेन सम्बन्धविषय्य वयम् तमरा परि समोऽभिभूय घ्यवस्थित मित्यर्थ । सौर्य॑म् ज्योति पक्ष्यात उत्तरम् उन्नववस्त्यन्तम् पश्यन्त्र इति घायन् ‘हेवौ कियाया (पा ३०, १०६) इत्येव शतृप्रत्ययो हेवी द्रष्टव्य सौर्यस्य ज्योतिषोऽत्यन्ते सृष्टव्य दर्शनेन हेतुमत्यर्थं । देवम् देवत्रा 'देवमनुष्यपुरुषपुरुमर्येभ्यो द्वितीया सप्तम्योर्वहुम् (५ ४,०६ ) इत्येत्रमय निर्धारणसप्तम्या द्रव्य देवेषु दबाना मध्ये सूर्यम् उद्गन्म गा भाता । सूयण सदैकात्मकता सूर्योक वा प्राप्ता स्महत्यर्थ । प्राप्तिद्द्वोध दर्शनस्य भूतकालरवाद प्राप्तोचाय ‘हेतुभूतका’मप्रेश्रित बादा' (पावा ३,३,१३३) इत्येव भूतकालमत्यमेनापदेश । 'ध्रुवर्य "वपिश्यति सपना शालय' इति यथा । कोशम् सूर्यम् | उच्यते । ज्योति उत्तमम् उत्तम दि ज्योतिर्मंगवान् सूर्यं । तथाहि वानसनपिनाम् इयमेका ॠफू अत्रभुत्राह्मणे पछ्यते-- 'उदय' तमसम्परि इति पाप्मा है तम पाप्मानमेव तमोऽपते । स्व पश्यत उत्तरम् इति अय दोष उतराऽमिळवतातठति । देव देवना सूर्यमगन्म ज्योतिज्ञानम् इत स्वगा वैक सूर्यो ज्योति स्वर्ग एवं लोकऽन्तत प्रतितिष्ठति अनपेक्षमैन्याहवनायमु पानाटन' ( माझ १२,९,१८ ) इति ॥ १० ॥ येङ्कट० ‘उत् अगम्म“ वयम् तम विहाय उपरि स्थिवम् ज्योति पश्यन्त किसञ्ज्योतिरित्याइ दुष्यमानम् दुवेषु सूर्यम्' ज्याति उत्तमम् इति ॥ १० ॥ मुद्र० वयम् अनुष्टानार तमस परि टमस उपरि रामेरूवं वर्तमानम् ज्योति तेजस्वियम् उत्रम उगतवरम् देवना दुवेषु मध्य देयम् दानादिगुणयुतम् सूर्यम् पसत स्तुतिभिर्हडिभियोगमीना सन्तमम्तमम् ज्याति मूर्यरूपम् उन् अगम्य प्राप्तवाम ॥ १० ॥ उ॒द्यन्न॒द्य मि॑त्रमड् आ॒रोह॒न्नुत्त॑रो॒ दिर॑म् । दृद्रोगं मम॑ सूर्य हरि॒माजै च नाशय ॥११॥ उ॒ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒ह । आ॒ऽर्द्दन् | उतराम । दिवं॑म् | ह॒वने॒गम् । मम॑ । सूर्यः॑ । रमाणन | च | नाशय॒ ॥ ११ ॥ यसमे २ वि ३ नामि दि मे माधीय व्या २१९०५, ६ १० दरको मानि T ९ उपन्या ● मारित म