पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/३९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५१, म १] प्रथमं भ्रूण्डलम् ३८५ स्कन्द॰] 'इच्छनिन्द्रसमं पुत्रमभ्यध्यादहिरा ऋषिः। 'सव्योऽभीतीन्द्र' एवास्य पुत्रोऽस्मादस्य जायत" (इ. वृदे ३,१३५) १ इन्जतुल्यं पुत्रं कामयमानोऽभिध्यानमकरोदद्विरा ऋषिः । तस्य सभ्यो नाम 'अभि त्य मेषम्' इत्येवमादेश इन्द्र एव योगबलेन तस्मादभिध्यानात् पुत्रोऽजायव | पुत्रतामापक्ष इत्यर्थः । तस्येन्द्रस्य सभ्यतामापश्वस्यैतदार्थम् | ऐन्द्रः सन्मः शतचिंषु' 'प्रथमे मण्डले ज्ञेया ऋषयस्तु शतर्शिनः' (वृंद ३, ११४९ ११६) इति । प्रथमे मण्डले ऋषयः शतचिन ध्यन्ते । निर्धारणे चै| सभी द्रष्टच्या शतचिनां मध्ये सव्यसंस्तव ऐन्द्रः प्रत्येत्तव्यः | अभि इत्युपसर्गो मदत इत्यारयातेन सम्बन्धयितव्यः । त्यम्, मेषम् इत्यनेतिहासमाचक्षते – मेध्यातिथिः किलेन्द्रमुवाच मेष रूपो भूत्वा मामुपागच्छेति । स मेथो वा उपजगाम तयति 'इत्या घौदन्तम- द्रिवः का मेध्यातिथिम् | मेपो भूतोऽभि यज्ञयः' (ऋ८,२,४०) इति । तदिदमत्रोच्यते मेण्टोन्द्वस्याभिधानम् । à मे मेयरूपम् पुरुहूतम् बहुभिजमानशहूवम् ऋमियम् च स्तुतौ । अर्धनम् ऋक् स्तुतिः शतं ऋग्मियम्, अर्धी था। इन्द्रम् गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः अभि मदत “मनति ××× मदति रसति" ( निघ ३, १४) इत्यर्चतिकर्मसु पायदचतिकर्माऽयम् । मादीनां वायं मैः सहामानां घा विजाम् । मया सहाभिद्रुत हे मपुत्रानुमः ! ऋत्विजः! या । कीदृशम् । वम्वः धनस्य वर्णवम् समुद्रस्थानीयम् । समुद्रवत् धनानामाश्रयमित्यर्थः । तस्य इन्द्रस्य किमुच्यते यस्य यावः पुलोकाः न विचरन्ति न विगच्छन्ति । नातिका मन्तीत्यर्थः । किम् । मानुषा मननानि ज्ञानानि अभिमायरक्षणानि यस्य सर्वोधुलोको मशव हरयर्थः ।

  • अथवा धावो न इति नरुन्द्र उपरिधानुपचार उपमयः । मानुपशब्दोऽपि मनुष्यजाति-

घचनः यस्य स्वभूतानि यष्टणि मानुपाणि द्यायो न पुलोका इव | यथा चुलोका दीप्ति- मन्य एवं दीसियुतानि पिचरन्ति समस्तानां पृथिव्यां परिभ्रमन्तीत्यर्थः । किमर्थमभिष्ट- याम । उपते । भुजे पालनापात्मनः । मंहिष्एम् मंतिनिकमो ( तु. निष ३, २०) दातृतमम् | विषय मेधाविनम् | अभि भरत अभि ॥ १ ॥ t पेट० सध्य भागिरसः । अभि मदत से मेधातिथेः मेयम् पुस्तम् गईम् इन्द्रम् स्तुतिभिः धनस्य गाकरम् | यस्य रवमयः इव इतस्तवक्षरन्ति मनुष्यदितानि कर्माणि भोगाय, सम् शभित मेधाविनम् । अत्र शाळायनकम् 'अय मैधातियम् । मेधातिथिगृहातयो के विभिन्दु- बीयाः मन्यमासत" । तेषां दृढच्युत् आगस्तिमानासद्, गौरीविनिः ॥ प्रस्तोता, अच्युतच्युत प्रतिहर्ता, नगायो होता सनरुनक काव्यान्र्यू पशुको मेधातिथिः अनिवामो रानकनस्कौ । गावामा इतरे तन्वाना नानाकामा इराने ते हसनानैव कामान् ऋष्याप्योतिशत | तेह हमेन्द्रो मेघातिकृया सोमं मतपति । तं द्द म बानो मेनिनों को राजस्वकृत्वा गोतयति। र ततो छ वा इदमर्वाचीनं संपानिधेष इत्यादयन्ति" (तु. जैम ३,२३४) इवि 1. स. २ 'स्मादजायत म ति३३. तिम ८. ५. नास्ति डिम' १२ माघई रु. ४-४, बनने ७.७.नामि ५...मू. १० वि 27 गो १३.१२.. १४. समयम् १४.