पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० ऋग्वेदे सभाप्ये [ अ १, अ४,९ दस्शुहयेषु दस्यूनाम् उपक्षपतॄिणा हननयुतेषु समानेषु प्र आविध प्रकर्षण ररक्षिय ॥ ५ ॥ इति प्रथमाष्टके चतुर्थाध्याये नरमो वर्ग ॥ य॑ कृ॒त्सं॑ शु॒ष्ण॒हत्ये॑प्पावि॒यार॑न्धयोऽतिथि॒नाय॒ शव॑रम् । म॒हान्तं॑ चिदर्बुदं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्य॒हत्या॑य जज्ञषे ॥ ६ ॥ लग ॥ व्रुत्स॑म् । दा॒थ्ण॒ऽहत्ये॑षुआ॒थ | अर॑न्धय | अ॒ति॒थि॒नाय॑ । शम्ब॑र॒म् । म॒हान्त॑म् । चि॒त्। अर्बुदम् । नि । ऋ । प॒दा । स॒नात् । ए॒त्र | द॒स्य॒ऽहत्या॑य । जन्नि॒षे ॥ ६॥ अविधीन प्रति परिचारकतया गच्छतीति | स्क्न्द॰ त्वम् कुरमम् कुरसनामानगृषिम् शुष्णहत्येषु शुष्णो नामासुर तय हननेषु सरप्रामपुरका या आविध रक्षितवान् । अरम्घय 'रध्यतिर्वशगमने" ( या ६,३२ )। वसं च नौतवानसि॥ अतिथिग्दो दिवोदास कुछ एचबू ‘दिनादाममतिथिग्व यत्' (ऋ४,२६, ३) इत्यादिषु दर्शनात् । तस्मै अतिभिग्वाय शम्बरम् शम्परनामानमसुरम् । गद्दान्तम् चित् चिच्छन्द पदपूरण चा या महान्त च अपुर्दम् कद्रनामानमसुरम्, नि कमोन इत्येप था इत्येतस्य स्थाने यात्रान्तवान् पदापन कि बहुना । रानात् एव सनाच्दश्विरादित्यस्य पञ्चमी निर्देशाच प्रभृतीति दास्यशेष । चिरा देव प्रभृति दमुहयाय दस्युहननाम जाज्ञ जातस्त्वम् । जन्मन एव प्रभृति एव शत्रून धमीरित्यये ॥ ६ ॥ चेल्लट० उम्र कुत्सम् तस्य शन्नो शुष्यासुस्य सप्रामेषु रक्षितवानसि । तथा अतिथिग्वाण द्वियो दामाय शम्परम् असुरम् चासनय तथा महान्तम् बदामुरम्पदा नि क्रमी । किबहुना है चिराद एव आरम्प दस्युहननाय आयासी ॥ ६ ॥ . मुद्गल० हे इन्द्र' त्यम् कुगम् त्ससशकम् ऋषिम् शुष्णहत्येषु शोषतातो इन्युक्तेषु सभ्मामेषु साउथ सक्षिय । यथा अतिथिग्वाय अतिथिभिगन्तव्याय दिवोदामाय शम्बरम् पुतवामानमसुरम् अरन्धश्य हिंसा प्रापय । सभा महान्तम् चित् क्षतिप्रदमपि अर्बुदय एतसंशस्म्" अमुरम् पदा नि कमी नितरामासिवाऽभू । यतादेव तस्मात् सनात् एव चिरकाडा देवारस्य दम्युदत्याय उपशपवितॄणाननाष उपसि। सवैद्रा स्व दस्युदन्तेत्यर्थ ॥ ॥ से वि॒श्वि॑षी स॒भ्य॑षि॒ता तत्र॒ रावः॑ः सोमपी॒याय॑ इ॒ह्य॑ते । तत्र॒ चर्म॑श्चिकितै बृ॒होहि॑तो वृ॒श्वा छोरव॒ विश्वा॑नि॒ घृ॒ण्या॑ ॥ ७ ॥ से इति॑ ॥ त्रि॒श्वा॑ । तरि॑षा॑ ॥ स॒र्य॑कृ॒॥हि॒ता । त राथे॑ ॥ सु॒म॒ऽप॒धाय॑ ह॒र्य॑ते॒ । सर्व॑ ॥ यत्र॑ । | | | युथ | शत्रू | अ । निश्वा॑नि । घृष्ण ॥७॥ । १. यति रा नि. ४४निदेशभ ि २९ मालित ५. ९ ↑नका पुि ०. भारी ३. १०. निदि