पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमे मण्डलम् ५१० मे १० ] मुद्गल० यः इन्द्रः अनुभताय अनुकुलकर्मणे यजमानाय अपमतान् अपगतकर्मणः जमानारयन् हिंसयन तथा आभूमिः आभिमुख्दैन मनन्तीति आभुवः स्तोतारः तैः अनामुवः तद्विपरीवान् इलघयन् हिंसयन् वर्तते वृद्धस्य चिद वर्धतः पूर्वबृद्धस्यापि पुनर्वर्धमानस याम् इनक्षतः स्वगं प्राप्नुवतः तस्येन्द्रस्य स्तवानः स्तुति कुर्बाणः यः स्तुत्युगिरणशील एतत्सज्ञक ऋऋषिः संदितः सम्यगुपचिताः पृथिव्याः समीकवपाः वि जपान | परिहलान्तरायः सन् पृथिव्याः सारभूतं वल्मोकपालक्षणं यज्ञसेमारम् आहापदित्यर्थः ॥ ९ ॥ तक्षद् यत् ते उ॒शा सह॑सा सो वि रोद॑सी म॒ज्मनः॑ बाधते॒ शव॑ः । आ त्वा॒ वात॑स्य नृमणो मनोयुज आ पूर्य॑माणमचन्त॒भि श्रव॑ः ॥ १० ॥ 1 तक्ष॑त् । यत् । ते॒ । उ॒शना॑ । सह॑सा॒ा । सह॑ः 1 वि । रोद॑स॒ इति॑ 1 म॒ज्मनः॑ । वा॒ाधते॒ ॥ शवः Į आ ॥ त्वा॒ । चात॑स्थ 1 नु॒ऽम॒न॒॥ स॒न॒ऽयुज॑ः । आ । पू॒र्य॑माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः॑ः ॥ १० ॥ स्कन्द० तात् 'तक्षतिः करोतिकर्मा ( या ४, १९ ) । शुद्धोऽपि चात्र ॥ १० ॥ बेङ्कट० यदा तब चल्म् लशना स्तुतिबलेन समस्करोत् । सदा महत्तया द्यावापृथियो दयाधते । तदानीं त्वामधाः बातस्य श्रवणम् अभि क्षा बहन् बलेन आा पूर्यमाणम् नृमणः । मनोवेगाः । शुष्णान्महान् वातो निर्गवस्तमभ्यावन्निति ॥ १० ॥ मुगल० हे इन्द्र ! यत् यदा उशना काव्यः सहसा आत्मीयेन वलेन ते सहः त्वदीयं बलम् तक्षत् सकृतदशन् । सम्यक् तीक्ष्णमकादित्यर्थः । तदा दशवः स्वदीयं बलम् यज्मना सर्वस्य शोधकेन स्वरौदण्येन रोदसी घागापूथिन्यौ विबाधते ते भीते इत्यर्थः । है नृमणः | नूपु रक्षितव्येषु यजमानेषु अनुग्रहवुद्धियुक्त ! इन्द्र ! आ पूर्यमाणम् पूर्वोतन वलेन भा समन्तात् पूर्यमाणम् त्वा त्वाम् मनोगुजः मनोव्यापारमात्रेण युक्ताः घातस्य वायोः सम्बन्धितः । वागेन गच्छन्त' इत्यर्थः । एर्वभूता अश्वाः श्रवः अभिम विर्लक्षणलक्ष्य या अवहन् आभिमुख्येन प्रापयन्तु ॥ १० ॥ इति प्रथमाटके चतुर्थाध्याय दशमो वर्गः ॥ मन्दष्ट॒ यदु॒शने॑ का॒व्ये सच॒ इन्द्रो॑ व॒ङ्क् च॑क्रुत्तराऽधि॑ि तिष्ठति । उ॒ग्नो य॒यिँ निर॒पः स्रोत॑साऽसृजद्॒ वि शुष्ण॑स्य दृंहि॒ता ये॑रय॒त् पुर॑ः ॥ ११ ॥ मन्दि॑ष्ट॒ । यत् । उ॒शने॑ । क॒व्ये । सर्चा | इन्द्र॑ः । वसु॒ इति॑ व॒सु॒ऽतरा॑ । अधि॑ि । ति॒ष्ठति॒ । उ॒नः । य॒यिम् । निः।अ॒पः। स्रोत॑सा ॥ अ॒सृज॒त् । वि। शुष्णस्य इ॒हि॒ताः। ऎर॒यत् । पुरैः ॥११॥ । प्र. अपघृत° भूको, २. यजमा मुफ़ो. ३-३. व्यासनाधत वि लपे. न कु. ४. महावेगाः विछ उपं. ५५. 'वान्तको ज्योतिषः कर्तासि सूर्ये निश्चय दिवं प्रकाश प्रत्यङ् देवानां तस्माद सर्व इद मन्यते रुपै. ६. "अभ्यवह विश कु. ७. नान्ति सूको. ८. मच्छनः मूको.