पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ स्कन्द्र० || 19 || चेट० कविपुजे उशनसि स्तोत्रेण यदा सहाय इन्द्र मन्दिष्ट, तदानीम् इन्द्र बडकुठरौ नवौ’ गमनार्थम् अध्यतिष्ठत् । अब उद्गूर्ण इन्द्र मेघरूप शुष्णासुरम् स्रोतसा थप निरगृनन् । नि ऐरयत सुरस्य शिळासहूदिता पुर ॥ १३ ॥ ६ मुद्गल० यत् यदा इन्द्र उशने कामयमाने वाव्ये सचा सह मन्दिष्ट स्तुतोऽभून् । वड्दानीम् बहु बहुक्तरा अतिदायेन बुटिल गठन्तरी अनि तिष्ठत स्थै सयोज्य तमारोहवीत्यर्थे । उग्र उद्गूर्ण तादृत इन्द्र ययिम् गमनयुक्ताद् मेघात् स्रोतसा प्रशहरूपेण अरनि अमृश्त् जानि निरगमयत् । तथा शुष्णम्य समय झोपयितु अमुरस हिता प्रवृद्धा पुर नगराणि निवासस्थानानि दि ऐश्य विविध प्रेरितवान् ॥ ११ ॥ ऋग्वदेसभाप्ये आ स्मा॒ रथे॑ वृष॒षाणे॑षु॒ तिष्ठसि शाय॒तस्य॒ प्रसृ॑ता॒ येषु॒ मन्द॑से । इन्द्र॒ यथा॑ सु॒तसो॑मे॑षु च॒क्नो॑ऽर्नाणं लोकमा रोहसे दिन ॥ १२॥ श्रा 1 स्म॒ । रथे॑न् । त्रूप॒ऽपाने॑षु॒ । ति॒ष्ठसि॒ । शा॒र्या॑तस्ये॑ । प्र॒ऽव॑ता । ये॑ ॥ मन्द॑से । इट्टै। यथा॑ । सु॒तऽसोमेप्नु । च॒क्ने॑ । अन॒र्वाणम् । श्रीक॑म् आ | रोहते॒ । दि॒नि ॥ १२ ॥ [ अ १, अ४५ व ११ स्वन्द० ॥ १२ ॥ ² बैङ्कट॰ आ तिष्ठसि रथम् सोमपानाम् । शार्यातम्य अनिन्ट सोमम्" आनिद्दीपत्तो हविर्धानात् प्रभृता सोमा । येषु स्त्रम् मन्दसेतो मास्थितवासियाऽन्येषु सुतरामेषु सोम कामितवानसि, एक तजापि कामिनामसि । सन्तानमलित श्लोम्, दिनिए शारोह्यत्रापि पानादिति ॥ १२ ॥ मुङ्गल० थर कैषीतविन इतिहासमाचक्षते - शायतनाम्नो राजर्षे यज्ञेयो महरि बाश्विनं अहमगृह्णात् । इन्द्रस्न वा बुढोऽमृत्| तमिन्दुमनुनीय पुनः सौम उस्मै श्रादा दिव्यर्थोऽनप्रतिपाद्यते । २ है इन्द्र | स्वम् उपभाणयु कृष्ण सेचनसमधेस सोमस्य पानानि वृषपाणानि वपु निर्मित- भूतषु रमम् आ विष्ठाम स्म। "स्वयमस्थमा गच्छसि, नत्त्रन्य कश्चिद प्रवर्तथिति भाग । एव च सति यपु सोमपु राम् मन्दसे हर्षं प्राप्नोषिक्षा मात सम्बन्धित अमृता प्रकर्पण सम्पादिवा अभिषनासिकार सस्za" इत्पर्ध | अउ सुत अभियुतसोमगुत्तेषु यज्ञपु यथा यथा कामयस एवमानि चायतस्य सोमान् कामयम्य। तथा ति दिवि लोक अनर्वाणम् गमनरहित स्थिरम् शेवग् अन्यदीवपु क्षण व आरोहसे प्राप्तापि ॥ १२ ॥ 1 मन्ष्टि रुप यु यु नदि (नि) दशलम् दि. 11 मानि १९१२ नारि विम ४ावी मूको महता विभ ✓ १२ बचनो मूछे १७ विकुनिकृ ५ नाम्नि विभ पण (ट्कू एपे] वरं रू व भूतादि ९ सोमान् शि १३ नुमय सूर्यो 14 कृत्य 1 Paft वि "दरन्मुिझे १५ मानिदि