पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् इ॒दं नमो॑ वृष॒माय॑ स्व॒राने॑ स॒त्यनु॑ष्माय त॒वसे॑ऽवाचि । अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्वे॑वी॑रा॒ः स्मत् स॒रभि॒स्तव॒ शर्म॑न्त्स्पाम ॥१५॥ इ॒दम् । नम॑ः । बृ॒प॒भाये॑ । स्व॒ऽराजे। स॒त्यऽनु॑ष्माय । त॒वसै । अ॒षचि॒। अ॒स्मन् । इ॒न्द्र॒ । वृ॒जने॑ । सत्रैऽवीराः । स्मत् । सुरिऽभि॑िः | तव॑ । शमि॑न् । स्प॒ाग॒ ॥ १५॥ स्कन्द० इदम् नमः इत्यन्तेन सूक्तेन नमः स्तुतिलक्षणम् वृषभाय वर्धित्रे स्वराजे स्वयमेव दीप्ताय सन्य- शुष्मा सत्यवलाय तबसे मु युद्धी । बृद्धाय उदाचि उक्तममाभिः । यस एवमतो धूमः । अस्मिन् है इन्द्र। वृशने बहनामैवत् ( तु. निघ २, ३) । सामर्थ्यञ्चान्तर्णीतमत्यर्थः । यद- कृति संसारे सद्ग्रामे या अथवा बर्ज्यते यत्र वैगुण्य स जनो यश इहाभिनेतः तत्र सर्ववीराः सर्वैः पुत्रैः पौत्रैश्रोपेताः । रमतू सूरिभिः दोन सहायें | सह सर्वैः स्तोतृभिः । तद शर्मन् शरण था गृहे वा सुखे वा त्यास । त्वया दतं शरणं गृहं सुखं वा प्राप्नुपामेत्यर्थः ॥१५॥ बेङ्कट० इदम् नमनसाधनं स्तोत्रम् वृषभाय स्वयमेव सर्वेषामीश्वराय सत्यवाय वृदायास्माभिः उक्तम् । अस्मिन् इन्द! उपनवे सर्वकासासोतृभिश्च सह" तव सुखे कल्याणे" स्याम ॥१५॥ मुद्दल० इदम् पुरोवर्ति नमः स्तुतिलक्षणं वचः हे इन्द्र । तुभ्यम् अवाचि अस्माभिः प्रायोजि कोशाय | वृषभाय वर्षणशीला स्वराजे स्वकोमेन रोजसा राजमानाय सत्यशुष्माय शत्रूणां शोषकत्वात् अवितयबलयुक्ताय तवसे "अत्यन्तप्रवृद्धाय । यस्मादेव तस्मात् अस्मिन् बृजने बजैनबति समामे सर्वत्रीराः सवैभेटेस्पेता द्वयम्स्मत् इति निपातः सुशब्दार्थः । तब सद् सर्मन् स्वया दुते शोभने गृहे सुरिभिः विनिमुन्नादिभिः सह स्थामा भवेम निवसेमेत्यर्थः ॥ १५ ॥ इति प्रथमाष्टके चतुर्याध्याये एकादशो वर्गः ॥ [[५२ ] त्यं॑ सु॒ मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒वः॑ स॒कमीर॑ते । अत्यं॒ न बाजे॑ इवन॒स्यतं॒ रथ॒मेन्द्रै वत्या॒मव॑से सुवृ॒क्तिभिः॑ः ॥ १॥ त्पम् । सु । मै॒षम् । म॒य॒ । स्व॒ऽग्स॒ितम् | यस्य॑ सु॒ऽम्ब॑ः । स॒क्रम् ॥ ईर॑ते 1 अ॒त्य॑म् । न 1 वाज॑म् । इ॒व॒न॒ऽस्यद॑म् । रय॑म् । आ । इन्द्र॑म् । व॒यु॒त्या॒म् । अव॑से॒ | सु॒वृ॒किंऽभैः ॥ १ ॥ स्कन्द० स्यम् तम् इन्द्रम् मैषम् मेषरूपम् सु महय अकर्मा (तु. निप३,१४ ) ॥ आत्मन ध्रुव श्वायमन्तरात्मनः मैपः ऋलिगन्तास्य वासुदु मुहि दे अम्बरात्मन् ! ऋत्विग! वा ॥ ति. 1. तेन सूक्रो. २. खराज्ये ति. ३. तुवि कुं ४. एम वि. ५. रमशब्दो' वि. ६. मंत्र ७. शरः ति ८. वि. ९. दर्शनाय कु. अनमः दि. नाति वि. १२.१३-१३. नामि वि. १४. 'कर्मा ति