पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमं मण्डलम् सू५२, मे ३ ] निध २,९ ) ॥ तृतीयायें चात्र सप्तमी । शारीरैः सामर्थ्यलक्षणैः । चावृधे अवधिष्ट वर्धते था। अनासपर्वतो न' इति पर्वतः शिलोचय एवाभिप्रेतः । शच्युतः इत्येतस्य विव- मुपमानम् | यथा पर्वतोऽच्युतः स्थिरस्तद्वयोऽच्युत इति । घरग्वित्यपि' 'यस्य च भावेन ( पा २, ३,३७ ) इत्येवं सप्तमो । तच्छ्रवेश लक्षणभूखयोग्यक्रियापवाभ्याहारः । उदकेषु प्रातस्येषु उदकार्थमित्यर्थः । किं करोति । उच्यते । सहसमूतिस्तविषीषु वावृधे | | उच्यते । इन्द्रः | बड़ा | उच्यते । यत् यदा उत्रम् मेयम् अवधीत् हतवान् हन्ति था । नदीनृतम् नद्यः शब्द- कारिणय आपः, तासामावरीतारम् । उक्जन् अजून कुन् । भूमिपाताभिमुखानि कुर्वन्नित्यर्थः । कानि । अर्णांसि मेघस्थान्युकानि । जर्हपाणः अत्यर्थ हृप्यन् । केन । अन्धता सोम- लक्षणेन अन्वेन ॥ २ ॥ वेङ्कट० सम् शिलोचयः इव उदकधारासु अक्षीणः बहुरक्षण शत्रुबलेषु प्रविष्टः बधे इन्द्रः, श्यत् म् अवधीत् नदीनाम् आवरीतार| वृन्ननिहानि उदकानि सेनोभिः विध्यन् हृप्यन् सोमेन ॥२॥ मुल० अन्धराा सोमलक्षणेनान्वेन जईपाणः धत्यर्थं हृप्यन् इन्द्रः यत् यदा म्याणां लोकानामावरितारम् असुरम् अवधीत् हतवान् । कोदशं वृनम् | नदोहतम् भद्रनात् नद्य आपः | सासामावरिवारम् । किं कुर्वन्निन्द्रः । अर्णासि जलानि उब्जन् अघ. पातयन् । तदानीं स इन्द्रः पर्वतः न पर्ववान् शिलोचय इव धहणेषु सर्वस्य धारकेपूटकेषु मध्ये अच्युतः चलनराहित्येन स्थितः सहस्रमूतिः बहुविधरक्षणवान् तविषीषुबलेषु वा अमृदो चमूव ॥ २ ॥ स हि द्वरो ह॒रिषु॑ च॒न्त्र ऊध॑नि च॒न्द्रर्बुभो मद॑वृद्धो मनी॒ीपिभिः । इन्द्रं॒ तम॑ते॒ स्वप॒स्यया॑ धि॒या म॑हि॑ष्ठराति॒ स हि पनि॒रन्ध॑सः ॥ ३ ॥ सः । हि । दू॒रः । द्वि॒रि॑षु॑ । व॒नः । ऊध॑नि । च॒न्द्रऽयु॑भः | मदेऽवृद्धः | मनीषिभिः | इन्द्र॑म् । तम्। अ॒ध्ने॒ । सु॒ऽअ॒प॒स्यमा॑ । धि॒या । मष्ठरातिम् | सः | हि । परि॑ः | अन्ध॑सः ॥३॥ स्कन्द० दि-शब्दः पदपूण सः इन्द्रद्वरः हरिषु परणे। "शुद्धोऽपि चात्र भाङ्ग्यूवर्ये॰ दृष्टव्यः । द्वरिष्यति च निर्धारणे सप्तमी | कावामध्ये | यावन्तः "केजन आवरीतार: पां सर्वेषां मध्येऽविजयन सायरीत्यर्थः दनः अव्य व षरणीयः याचितथ्यः किम् सामध्यद् पदिष्टम् । क्छ । रुपनि सोमलक्षणरसानुप्रदानसामान्यायज्ञोs" ऊध उच्यते तत्र । कोशः । चन्द्रपुः “चन्द्र चन्द्रुतेः कान्तिकर्मणः कान्तिरूच्यते । इभमन्तरिक्षं निवासस्थानतया यस्य सम्भूतं स चन्द्रवुसः । मददः सोममद्देन परिवृद्धः सन् | केन दवः | मनीषिभिः मेधाविसिं- ऋषिभिः ऋत्विग्भिय । इन्द्रम् तम् अहे यामि स्वपस्यया "शोभनकर्मेच्छया युक्त "धिया प्रशया । कीदृशम् । माहेष्ठराठिम् मेहविः पूजायें। पूज्यतमदानम् कि कारणम् | उच्यते । सः दि २. रिता कु. ३. जून शूको. १. धरणेरीत्यपि कु ४. स्वर रूपं, रक्षयम् दिन. ५५. ययन... वि' अ + बढ़ता दि सर्प कु. ६. पर्वत त्रि. लगन् मूको. ८. पात्र ठि. ९-९ नाति म पु वर ति. १०-१० शुझीचा कुः चात्रा ति. ११. आवरि ङ. "मारीजागा वि. १३. 'वरित कु. १५.१५. नालिति च्या युक्तः भूको, १७ १२-१२. केवनान्तः ति + मास्तिका. १६-१६ १४. लक्षणे रमानु" भृको. थी मरी भत्र न.