पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५३, मं ४ ] प्रथमं मण्डलम् ए॒भिः । यु॒ऽभि॑िः । सु॒ऽगना॑ः । ए॒भिः । इन्दु॒ऽभिः । नि॒ऽह॒न्धा॒नः । अम॑तिम् । गोभि॑िः । अ॒श्विना॑ । इन्द्रे॑ण । दस्यु॑म् । द॒रय॑न्तः । इन्दु॒ऽभिः | यु॒तऽद्वैपसः । सम् । इ॒पा | रमेमहि ॥ ४ ॥ स्कन्द० एभिः युभिः सप्तम्यर्थे तृतीयैषा | धुः इति च अह्नो नामधेयम् (तु. निघ १.९) । एसेम्वइस्सु साम्प्रतमेवेत्यर्थः । सुमनाः उत्तरार्धयैः भूयोभिर्बहुवचनान्यैः सामानाधिकरण्याद् बहुवचनान्तस्य स्थान इदमेकवचनम् | सुमनसः | प्रीतियुक्ताः सन्त इत्यर्थः । एभिः इन्दुभिः सोमैः निहन्धानः इदमपि बहुवचनान्तस्यैव स्थान एकवचनम् | नित्यानाः प्रतिबन्तन्तः शनतिम् भज्ञानम्। अथवा सम्पतेरवंतिकर्मणः कर्तरीयं किन् । इन्द्रसास्तोतारमात्मीय शम्। गोभिः अश्विमा अश्वि त्वचाश्वशन्दादमिनिष्टव्यः । स्वार्थिको वा । बहुवचनस्य स्थान एकवचनम् | तृतीयानिर्देशाच युक्ता इति वास्यशेषः । गोमिरचैः युक्ता इत्यर्थः । इन्द्रेण दस्युम् आत्मीयम् दरयन्तः वारयन्तः । केन । इन्दुभिः सोमैः । सोमण स्वशत्रून् घातयन्त इत्यर्थः युतद्वेपसः यौतिः शृथग्भावार्थः । अत्र द्वेष शब्दो द्वेषञ्चनो द्वेष्ट्यचनो वा । पृथग्भूतद्वेषसः | अपगराजनद्वेषा' घा अपगतजनद्वेष्ट्रका येत्यर्थः । सम् इपा रमेमहि लभेरिदम् । कपिलादित्वात् रत्वम् । सम्यक् लभेमहीश्याशामदे किम् सामर्थ्याद् धनं यशो वा । न केवलम् । कि ताई इया अनेन सह 1 अथवा इमेति द्वितीयायें तृतीया । इपं सम्वत् भैमहि ॥ ४ ॥ वेङ्कट० एभिः यागदिवसैः एभिः सोमैः प्रीयमाणः स्तोतॄणामर्थाभावजनताम् अमतिम् गोभिः बताघ धनेन निधानः इन्नो भवति । वयं तेन इन्द्रेण उपक्षपयितारम् दग्गुम् दरयन्तः मतैः सोमैः पृथकृतारः अनेन संख्या भवेम ॥ ४ ॥ मुद्गल० है इन्द्र ! एभिः अस्माभिः दत्तैः बुभिः दीसेः घरपुरोडाशादिभिः एभिः इन्दुभिः पुरोति तुभ्यं तैः सोमैच मीतस्त्वाम् अस्माकम् अभतिम् दारिद्र्यम् गोभिः त्वया दुतैः पशुभिः अश्विना अवयुगेन भनेन निधन्याः निवर्तयन् सुमनाः शोभनमताः भव । वयम् इन्दुभिः अस्माभिः सोमैः प्रोसेन इन्द्रेण दरम् उपक्षपमिता शत्रुम् दरमन्तः हिंसन्तः भरा एव युतद्वेषमः प्रयाभूवशनुका भूत्वा इषा इन्द्रनाम सम रभेमद्द संधा भवेम, " संगच्छेमहोदयः ॥ ४ ॥ समि॑न्द्र रा॒या सहि॒पा र॑मेमहि॒ सं वाजे॑भिः पु॒रुश्च॒न्द्रो॑र॒भियु॑भिः । सु॑ दे॒व्या प्रम॑त्या वी॒रनु॑प्नया गोअग्र्याऽश्वा॑वत्या रमेमहि ॥ ५ ॥ सम् । इ॒न्द्र॒ । राया । मम् । इ॒पा । र॒भेमहि॒ । सम् | वाज॑ऽभिः । पुरु॒ऽच॒न्द्रैः । अ॒भियु॑ऽभिः । राम् | दे॒व्या । प्रऽम॑न्या t वी॒ी गोऽअंग्रथा अर्धयन्या | रभेगहि ॥ ५ ॥ स्कन्द्र० सम् इन्द्र राया पुनःपुनः संशब्दः प्रतिसंकदम रभेमहि हरपायातमनुषनव्यम् । सम् 1-1. *दाये[माँ ५.रि. गौमूहो..मूहो. ४.मेहींन c. ******* ¹. ६. ९. दिनाको ११.११. मारित वि मे.