पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५१, मे ७ ] प्रथमं मण्डलम् ४१५ न संख्येयरचनः । कुत एतत् । दशेत्येतेन सामानाधिकरण्यात् । दशसंख्यया सहससंख्या परिच्छिद्यते न तत्संख्येयाः । अतोऽत्र सहसराब्दस्य संख्यामात्रवचनत्वाद् ग्राणीत्येतस्य च शत्संस्येयप्रतिनिर्देशार्थत्वात् षष्ठयें द्वितीया | वृक्षाणां शत्रूणाम् । अप्रति वृत्राणामिदं विशेषणम्, इन्द्रस्य वा प्रतिशब्दश्चायमुपसर्ग उपसर्गाइच पुनरेवमात्मकाः यत्र कश्चित् लियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषणमाहुः । पत्र सलु क्रियावाची शब्दो न प्रयुज्यते संसाधन तंत्र क्रियामाहुः । अतोनावतिर्वा ससाधनस्यायें प्रतिशब्दः । प्रत्यवतिष्ठमानोऽप्रतिषभ्यमानो चेत्यर्थः । कस्मै कारवे | उच्यते । वहिष्मते यजमानाय | छानि दश । उच्यते । सहस्राणि नि चर्हयः बधकर्माऽयम् (तु. निघ २,१९) इतवानसि ॥ ६ ॥ चेङ्कट० ते त्वा सोमाः अमदन | तानि वर्पणनिमित्तानि । के ते इत्याह – ते सोमासः वृत्रहननेषु सतां पते! । यदा त्वं स्तोत्रे दस सहकाणि उपद्रवाणाम् नि मर्हसि यजमानाय शत्रुभिः अनतिगतः ॥ ६॥ मुद्गल० हे सत्पते । सतपाल धितः ! इन्द्र ! वृनहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु ते पूर्वोक्ताः मद्राः सदकारकाः मरतः वा लाम् अमदन अमद्यन् हर्ष प्रापयन् । तानि पूर्वोकानि वृष्या कृष्णः सेचनसमर्थस्य राय सम्बन्धोनि चस्पुरोडाशादीनि हवीपि त्वाममद्न्। ते सोमासः प्रसिद्धाः सोमाश्च स्राममद्न् । यत् यदा कारचे स्तुतिक बहिष्मते यज्ञवते यजमानाय दर्श सहखाणि अपरिमितानि वृत्राणि सावरकाणि उपद्रवजातानि अप्रति प्राप्नुभिरप्रतिगतस्त्वम् नि चर्हयः म्यवधीः । तदानी मिति पूर्वेण सम्बन्धः ॥ ६ ॥ यु॒धा यु॒ध॒मुप॒ धंदे॑षि धृष्णुया पुरा पूर॒ समि॒दं ह॑स्योज॑सा । नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वत निव॒र्हयो नमु॑च॒ नाम॑ म॒ायिन॑म् ॥ ७ ॥ । यु॒धा । यु॒र्य॑म् ॥ उप॑ । च॒ ॥ इत् । ए॒ष । घृ॒ष्णुऽया | पु॒रा । पुर॑म् । सम् । इ॒दम् । ह॒सि॒ । ओज॑सा । नया॑ । षट् । इ॒न्द्र॒ 1 सख्या॑ प॒रा॒ऽवति॑ । नि॒ऽव॒र्हम॑ः । नर्मुचिम् | नाम॑ 1 ग़ायिन॑म् ॥ स्कन्द्र० गुधा युद्धेन युधम् प्रतियोद्वारम् उप व इत् एषि भूते अन लट् | उपैदि उपगठबामसिम इन् इति पदपूरणौ । कपज पुनर्हेवैध । भृणुया प्रथमैकवचनस्यायं याऽऽदेशः । सृष्णु प्रगल्भः निश्शसन्नित्यर्थः । न च केवलें सुधा युधम् । किं तहिं । पुरा पुरम् शब्द: शरीरवचनः । शरीरेण च शरीरम् | यो योद्धा अस्त्रवान् अवयुद्धेनोपगन्तय्यः तं सेमोपगातवानसि, यो बाहुबुद्धायें "शरीरेण शरोरणेत्यर्थः । एवम् इदम् शत्रुबलम् सम् हंसि भूते- यापि छट् । सम्यग्घतदानसि, ओजसा आरमोयेन चलेन । कदा । उच्यते । मभ्या इन्द्रं प्रति प्रणतत्वात् नमो मरुद्रण हृदय्यते । 'प्रावगी साप्यम्' (६,२०, ६) इति यथा । प्रणरोन मरणेत सह यह यदा सरमा स्वसन परावति दूरे स्थित निबईयः इतवानसि नमुचिम् नाम असुरम् मायिनम् मायावन्तम् ॥ ७ ॥ १. हि अति. २. "स्यथा प्रति कु. ३-३० नाति ७. हतः वि. ८. नास्ति वि मै. १२. पूरोन्द: कु. ६. 'स्रम् वि. ११. नाम्ति छु १३.१३. नास्ति कु. ४. लामू कु. ५. मर्पति वि. १०. नामदन् मै ९. चरो मै.