पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

े ४१६ ऋग्वेदे सभाष्ये [ अ १, अ४ व १६. बेङ्कट० युद्धेशानुस्यूरामम्यत् युद्धम् उपगच्छसि ध्रुष्णुः पुरेण च पुरम् शत्रूष्यं सह इदम् विना- सब | अनुन इन्। महणेन दूरे नमुचिम् नाम असुरम् मायात्रिनम् निरर्हेप तदानीम् ॥ ७ ॥ मुझ्ल॰ हे इन्द्र! भृणुया क्षत्रूणां घर्षरस्त्वम् युधा युद्धेन सम्वन्द्वम् युभम् युद्धम् उघ इन एपि साढशीलो भवसीत्यर्थः । घः पाद्रपूरण । शत्रूणामसुराणाम् पुद्दा पुरेश भगरेण सद् इदम् पुरोवर्तिपुरम् शजुनगरम् ओजसा बरेन सम् हंशि सभ्यग्विनाशघसि ॥ छत्रमा पुराण्यभैत्सोरित्यर्थः । हे इन्द्र! त्यम् नम्या शत्रुषु "नमनश्शीलेन सरया सहायभूचेन बज्रेण परावति दूरदेश नमुचिए नाम क्षमया संज्ञया प्रसिद्धम् मायिनम् मायायिनमसुरस् यन्, यस्मात् निवथ नितराम् आईसी: 1 अतः त्वमेवं स्तूयसे इत्यर्थः ॥ ७ ॥ त्वं कर॑ञ्जमु॒त प॒र्णये॑ वर्ध॑स्तेजि॑ष्ट॒याऽतिथि॒ग्यस्य॑ वर्त॒नी । स्त्वं श॒ता बह्म॑द॒स्याभिन॒त् पुरो॑ऽनानु॒दः परि॑पूता अ॒जिश्व॑ना ॥ ८ ॥ त्बम् । कर॑ञ्जम् । उ॒त । प॒र्णेय॑म् । यध॒ः । तेजि॑ष्टया | अ॒ति॑धि॒ऽग्वस्य॑ ॥ बर्त॒नी । त्यम् । श॒ता॥ य॑गृ॑दस्य । अ॒भि॒न॒त् । पुर॑ः । अ॒न॒नु॒ऽदः । परि॑ऽमृताः | जश्व॑ना॒ ॥ ८ ॥ 1 स्कन्दृ॰ 'लम् बरशम्' करझनामानमेकमसुरम् उत पर्णयम्' पर्णयनामानमपरम्" वर्धा." तेजिष्ट्या तीक्ष्मतमया वर्तनी वर्तन्या धारया | कस्य | सामर्थ्याद्वजस्य कस्यायय | उच्यते । अभिवग्य क्षतिथोन् प्रति परिचा।कदया गच्छत्यतिथिग्यो दिवोदास इहोच्यते। कुत्त एतत्। 'दिवोदासम् अति- चिग्वभू’( ऋ४,२६,३ ) हरयादिषु दर्शनात् । षष्ठीनिर्देशायार्थायेति वाक्यशेषतादुर्य चतुर्थ्य वा पछी । ऋतिथीनां परिवरितुदिवोदासनानो राज्ञोऽयित्यर्थः । कि लम् शाद्वितीयैकवचन- स्यायमाकार आदेशः। झतम् यदस्य चद्गुदनानोऽसुरस्य स्वभूता अभिन्न भिन्नवासि | का । पुरः नगराणि | कोडशोऽयम् उच्यते । अनुद. अनुदासीत्वमुद्र, अविद्यमानोअनुदो यस्य सोऽननुदुः॥ गदीयं दानं प्राभूत्वादम्योऽनुवर्तुमपि न होती. कोशीपुर उच्यउँ । परिघृताः शूद् भेरणेस प्रेरिता स्वेम्पः स्थानेभ्यः भयेनेवइचेतश्र" प्रणाशित- सन्तीत्यर्थ छैन परिपूता. उच्यते। ऋमिश्विनाम बाजा विधिन ॥ यस्य मन्त्रान्तरेष्वपि दर्शनम् – 'त्वं विभुं मृगयं शुशुरामूनिश्चने गैदधिनाय हुन्धी। (श्र ४,१६, १३) इति ॥ तेन ॥ अथवा ऋविश्वनेति लाद्र्चनुध्येयें तृतीया | ऋजिवनो राज्ञोऽर्थाच दाभिन पुर. इति ॥ ८ ॥ I लोका. पुत्र येङ्कट० लम् दृश्यम् अरिच पर्णयम् अवधी तेजिष्टया शक्त्या दियोशसस्य रक्षार्थम् । तथा "श्वगृज्ञिश्वन, राम्रो वद्गुदम्य षद्वीः पुरः अभिनव या ऋजिश्वता राजा परिणताः ॥ 1. भृगुम् एव सर्प, घर (१ धृष्ट ) वि. ४ नवनिवि मां कु. ५. मन्यम् वि. ८-८. मासि 19. माप क १६-१६falan, २-२. प्रधुन मि. ३. नरि ६. नामि विम, ७-७. मास्तिर माहित में. ति. १४.चिन १. रामनवम १२.. १३. मदेश्यका 1. fant ft. १५ म