पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२० ऋग्वेदे सभाध्ये, [ अ.१, अ, व १०. (निग १,१२) हृत्युदकनाम तृतीयाबहुवचमाझ्यायमाकार आदेशः । दनैरुदकैर्मन् वृष्टि- लक्षणैरुद्रापूरयन् शब्दवती: नदीरफरोः करोपि वैत्यर्थः । एतच्च कर्म कुर्वतो भवतः क्या कथम् न क्षोणीः माध्यमिका वाचः । भियसा भयेन सम् भारत समित्येव निरित्येतस्य स्थाने

  • अर्तिर्गत्यर्थः। मेघाग्निर्गताः निर्गच्छन्ति दैत्यर्थः]। अथवा समित्यैप स्वार्थ एव : सामर्थ्या

त्वम्येन सद्द सद्गविरभिप्रेता॥ कथमन्येन सहन कर्थे त्वत्तो न नष्टा न तश्यन्ति वेत्यर्थः ॥ १ ॥ येङ्कट० मा अस्मान्, अस्मिन् समामेषु जायमाने उपद्रवेऽत्याक्षोः । नहि ते बस्य पर्यन्त केनचिदपि व्याप्तुं शक्यः । स त्वं नदीः वना उदकानि क्रन्दयसि शेरूयमाणः ॥ कर्ध

न' पृथिव्यस्तिस्रः तव भयेन सङ्गच्छन्ते । भयाद्वीन्द्रस्य भूमयो विष्टतास्तिष्ठन्ति ॥ १ ॥ मुद्गल० मा नः' इत्येकादश चतुयें सूक्तम् । पामीनवम्येकादश्यः विष्टुभः । शिष्टाः जगत्यः । सव्य ऋषिः । इन्जो देवा ॥ हे मघवन्! धनवन्! हुन्छ। अस्मिन्, परिदृश्यमाने अहसि पापे मृत्यु पृतनासु पापफलभूतेषु सङ्ग्रामेषु च नः अस्मान् मा प्रक्षैप्सीरिति शेषः । यस्मात् ते राव बावरा वलस्य अन्ता अवसानम्, परीणशे परितो व्याप्तुम् नहि शक्यते । सर्वोऽपि जनः स्वदीयबलमतिक्रमितुं न शक्तीत्यर्थः। तस्मात्वम् अन्तरिक्ष वर्तमानः रोवत् अत्यर्थ शब्दं कुर्वन् नद्यः नदीः बना तत्सम्बन्धीन्युदकानि च अक्रन्दयः शब्दयसि । थ्रोणीः क्षोण्यः । 'ओणी' (निष १. १ ) इति पृथिवीनाल । तद्भुपलक्षिताः प्रयो लोकाः भियसा त्वनयेन कथा कथम् न सम् आरत न सहस्ते त्वदीयबलमचोय प्रयोऽपि लोका विभ्वतीति भावः ॥ १ ॥ यो अच॑ श॒क्राय॑ श॒ाकिने॒ शची॑वते अ॒ण्वन्त॒मिन्द्र॑ म॒हय॑न्न॒भि ष्टु॑हि । घृष्णना शव॑सा॒ रोद॑सी उ॒भे वृषा॑ घृ॒प॒त्वा वृ॑प॒मो न्यु॒ञ्जते॑ ॥ २ ॥ अने॑ । श॒क्राय॑ । शाक्ने॑ १ रानी॑ऽव | शृ॒ण्वन्त॑म् | इन्द्र॑म् | म॒हय॑न् । अ॒भि स्तुहि॒ । यः। घृ॒ष्णुना॑ । शचि॑स॒ा । रोद॑सी॒ इति॑ ॥ उ॒भे इति॑ । वृषा॑ | कृ॒प॒ऽत्या | वृष॒भः ॥ नि॒ऽत्र॒ञ्जते॑ ॥ २ ॥ स्फन्द्र० "अर्च इत्यात्मन एषान्तरात्मनः मैपः" ऋत्विगन्तरस्य वा । सुदि बा। शक्ाग द्वितीयार्थे घृ॒ताश्चतुर्थ्यः । चकमिन्द्रम् शाकिने शक्तिमन्तम् या प्रशावतं या। माघ "विशवा के राई भूकतम् इद्रम् सादरं एंवा सन्तमित्यर्थः। स्वयमपि मा निरादरः । कि तर्दि । महमन् मह पूजायाम् । नमस्काराञ्जलिपुटकरणादिना पूजयन्" अभि रहि । यः इन्द्रः किं करोति उच्यते शत्रूणामसिंभवित्रा शवराा बलैनथ रोदसी उभे अपि वृषा घर्पिता

। वा निवृष्टिप्रदारयः ॥ मच महदर्पिताध। किं तर्हि दृषभः पुनः पुनर्पिता "पी मुरः"। न्यूनते 'ऋषतिः । १४. अन्तहरमन्! ऋि दानवोकर्मवन्तं १. एनीयानचनस्यां ति. २. शब्दवारिभिः स. ६. बाह्र मुको ४, "वमा बनें. ५-५. मानि लि. नालि म. ई. ६. नपु. ७. पर्यन्त कु. निरि. ११-११, नानि भ. १२.१२. विमस्टाभिरा वि. भ. १५.ति. १६:ति १७-१० वर्षा ८. शर्य. १२-१३..