पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४] प्रथम मण्डलम् ४२१ धन' (या ६, ३१ )। प्रसाधनं च भूपर्ण पक्षीकरण या नियमेन प्रसाधयति । भूपयति यज्ञे या पुश्ते इस्पर्थे । उभयमपि तत् पृष्टिमाने द्यायाग्यो रोति ॥ २ ॥ घे उच्चार स्तोत्रम् दावाय सहायाय प्रजावते, शृष्ण उम् इन्द्रम् पुरुयन् अभि तुहि। य शत्रूणामभिभरित्रा' थरेन उभे मापारविष्य प्रसाधयति वर्पणशीक पृषभ यूपत्वेन घेति ॥ २ ॥ मुगल० हे अध्ययों घाकिने शनियुषा शर्योदतेमज्ञायते दावाय इन्द्राय अर्थ एवंविधम् इन्द्र पूजय | किय स्तुवी भृण्वम् समीधीना इस स्तुतिरिति जानन्य तम् इन्द्रम् महयन पूजयन् अभि रहि आभिमुल्येन तस्य स्तोन्नयन यूणा धरण शासा गरेन उमे रोदसी पात्रारथियो न्युफ्ते नितरो प्रसाधयति । स इन्द्र वृपा सेघनसमर्थ वृाचा गुपन अवसेचनमामर्थ्येन वृषभ वर्षिता कामानाम् ॥ २ ॥ अचा॑ दि॒वे पृ॑ह॒ते शूप्प॑ते॒ रच॒ः स्वत॑नं॒ यस्य॑ धृष॒तो घृ॒न्मन॑ः । घुइच्√वा असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥ ३ ॥ अच॑। वि॒यै।बृ॒व॒ते। शु॒ष्य॑म् । वच॑ । स्वऽक्ष॑त्रम् ॥ यस्यै॑ ॥ धृष॒न । घृ॒पत् । मन॑ । वृह॒दऽर्था । असु॑र । ई। पर | हरिऽम्याम् । ष॒भः । रपे | हि । स ॥ ३ ॥ 1 सन्द० अर्व अर्वतिर सामयांदुच्चारणायें भारमन एव चायमग्तरात्मन लैप। उच्चार हे अन्तरारमतू || दिवे बृहते सार्धधनुध्यते । दोसस्य महतश्चेन्द्रराय शयम् बरस्य निमित्तम्। बल्बुद्धिकरमित्यर्थ वच स्तुतिलक्षणम्। स्तूयमाना हि देवता वीर्येण वर्धन्ते । का एवमुच्यते – उच्चारथ इन्द्राय शूप्य दच इति यस्य इन्द्रस्य । किम् | उच्यते । नम् यमितपीनाम मुष्टव्यम् । स्वबलं परानाश्रियम् । पस्य हात पाचूनभिभवत श्रृ?त् ष्टष्ट प्रगदभम् मनः ॥ यस्य बरेन शत्रून् मत न कृतचिन्मनो विभेतीत्यर्थ । बृहच्छ्रवा यो हिप इति तच्छन्दयुतेर्येष्ठन्दोऽध्याद्वायै यो गृहछूता 'भव' (निए २,१० ) इति धननाम | महाधन असुर सूरा अन्यो वा कथित पर्हणा कृत द्धियर्थ | इन्द्रस्य विशेषणम् | परिवृद्धेन्द्रेण त । अयमा ईणा दिसोच्यते । निवर्धपतेर्वेधकर्मत्वात् ( सु मित्र २,१९ ) 1 बणया हिंसया | उच्यते 1पुर हरिभ्याम् प्राक हरिप्रासरप्राप्तेन तदीय स्थानम्। स्वस्थानाने लये कोटक उम्पते । तात्नच केवल करद । कि यईि । र दिस रशे रहतेनैतिकर्मणो गन्ता इहोच्यत | हिशब्दश्चायें। रहिताचस कृत । आत्मनोऽनुगत्ता च स वृत इत्यर्थ अथवा रूढिबरादुध दो रवचन एदान्तर्णीतमत्वर्थ ॥ रथवाइच सकृत | रयेन च स सेवक कृत इत्यर्थ | कथवा बृहच्छूला इति भूषमाणावर स्तनपित्नुलक्षण शब्द इहाभिमेत असुर इत्यपि मशादत्वात् प्राणवच्चाका मेघ उच्यते । यहँणाशब्दो बधवचन, निषईयतेवैधकर्मत्वात् । अनेन्द्रेण १ है अन्तराचा वि स्वषये कुस्ते वि मुको ९ विभेमा कु १३ विविधवचन मूको १२ ३ असदादा कु ३ तितालिप कु "भवता भ ६ वर्धाति ●घ्नन् को + स्वस्थान रखेनैव मूको 11 तुम १२ "गच्छूव कु १४ "यनि ८ मनसा ५५ नास्ति वि