पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झू ५४, म ५ ] प्रथम मण्डलम् ४२३ शम्बरम् असुरम् । यदा मायारतोऽन्यान् स्वयसेन मृदूकतु हटेन मनसा धृष्ट तीक्ष्णा शत्रूणागृताम् अशनिम् अयोधय 1 सदानीमिति यद्धा बाहुमशनि चेति ॥ ४ ॥ मुद्द्रल० है इन्द्र | त्वम् वृहत मद्दत दिव धुलोकस्य सानु समुच्छ्रितम् उपरिप्रदशम् कोपय शम्पायना शत्रूणा धमिरा त्मना आत्मना स्वयमेव शम्बरम् एतत्सज्ञम् असुरम् अवाभिनत् अवधी । गत् यदा अल्दिन शत्रून् जेतु मृदुभाव प्राप्तान् मायिन मायाविनोऽसुरान् मन्दिना हृष्टेम धून घुपता प्रागल्भ्य प्राप्नुवता मनसा युचस्त्वम् शिताम् ताक्ष्णाकृताम् गभरितम् हस्तेन गृहीताम् अशनिंम् वज्रम् पृत यस तान् असुरान् जेतु मृतनारूपणच्छति । धान् प्रति प्रेयसास्यर्थ । सदानीं रहतो दिन सानु कोपय इति पूर्वेणान्वय ॥ ४ ॥ नि यद् च॒णार्क्षे श्वस॒नस्य॑ पू॒र्ध॑नि॒ शुष्ण॑स्य चिद् अ॒न्दिनो रोरु॑व॒द् चना॑ । प्रा॒चीने॑न॒ मन॑सा व॒र्हणा॑ना यद॒द्या चि॑त् कृ॒णः कस्त्वा॒ परि॑ ॥ ५ ॥ नि । यत् । च॒णश्च॑ | स्व॒स॒नय॑ । मू॒र्धने॑ । शुष्ण॑स्य । चि॒त् । अ॒न्दिन॑ । रार॑त् । वन | प्रा॒चीने॑न॒ । मनसा । वर्हणा॑ऽनता | यत् | अ॒य | चि॒त् | कणचे | व | ला | परि ॥ ५ ॥ 1 I स्कन्दु यत् यस्मात् नि ॠपक्षि धूर्वति, बृणति इति वधकमैयु पाठात् बधार्थोऽयम् (तु निघ २, १९ )। एट भूते काल दुय्य | नियमेन इवास श्वसनस्य श्वासकारिण । महाश्वासस्पेत्यर्थ । मूर्धनिद्वितीय ससम्यया | सूधन मस्तकम् । कस्य । उच्यते । शुष्णस्य शुष्णनाम्नोऽसुरस्य । चित शब्दस्तु पदपूरण । कीदशस्य | दिन अस्यम्तवलचावात् परबलाना मृदूर्तु । अत्यन्तबलवत इत्यर्थ | रोवत् शब्द कुचैन् । बना 'नहि मे अत्यघ्न्या न स्वधितिदनन्वति (ऋ८ १०२, १९) इत्यादिप्रयोगदर्शनात् चनशब्दस्तीक्ष्णवचन । तृतीयै कवचनस्य चायम् आ आदेशों द्रष्टव्य । सोक्ष्णन वज्रेण | बधवचनो वा सामर्थ्याद्वनशब्द | वधेन' प्रहारेणेत्यर्थ । किञ्च प्राचानेन भागजितेन गतन अपराहमुखन । उत्साहवतेत्यर्थ । केन्द्र | मनसा | कोटशन | बर्हणावता वृद्धिमता हिंसावता था। यत् यस्मात् अग्र चितू अद्यापि कृणव करोषि इंदशानि कर्माणि । यस्मादिति वचनात् तस्मादित्यध्यादा रास्मात् क वा परि परिशब्दोऽध्यर्थे । कस्तवाधिक अन्य क " तदोपरि। सर्वस्य त्वमुपरीत्यर्थ ॥ ५ ॥ चेति. दा. शहदकारण गुणराहिलाएर सफलता पूर्वन एकूफ 5 सित उद्यानि रारूपमाण शवभिभवमुखेन वृद्धिमता मनराा यत् इदानीम् कप्येतत् कृणोपि शुष्णाहुदकाहरणम्, "त वाम्" क परिमवति ॥ ५ ॥ मुद्गल० है इन्द्र | त्वम् रोठवत मंधैरत्यर्थ शब्जयन् श्वसनस्य अन्तरिक्ष श्वमितीति श्वसमो दायु, तस्य बन्दिन स्वकीय किरण माहान मृदुभाव आपयत उष्णस्य चित् रसाना शोषयितुरा दित्यस्यापि मूर्धनि उपरिप्रदेश बना तमायुदकानि यत्, यस्तात् नि 1 मृदूस्तु छ अ ४ कोप ग्रूको ५५ देशो ९ हार्य शोध ति १३ वाहिए २'दीन किल्प "दानी वि या आदेश कृति ६ मास्ति को १० नालि कुति 91 वि' ३ बहुमशनिल दिस ● वनेन म एप कुभ ८ मयरमुश्वेन १२ नाम्नि कु