पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ऋग्वेद सभाप्ये [ अ १, ५४, व १९ पृथिवी चन पृथिव्याप महा महिन्ना महत्त्वेन इन्द्रम् न प्रति भवति । भूमिरपीद्रस्थ प्रतिनिधिनं भवति । ततोऽपि स गरीयानित्यर्थ | भीम शत्रूणा भयङ्कर तुविष्मान् प्रज्ञावान् चर्पणस्य मनुष्येभ्य स्तोतृभ्य तैपामर्थाय कानूणाम् आतप आ समन्तात्तापकारी एवंविध स इन्द्र वज्रम् वर्जनशीरमायुधम् तनसे तैक्ष्ण्याय शिशीते सनूकरोति तीक्ष्णीकरोति । दृष्टान्त | वसग न बननीयगतिमान् वृषभो यथा स्वशृङ्गे युद्धार्थ तीक्ष्णीकरोति तद्वत् ॥ १ ॥ सो अ॑र्य॒नो न न॒द्य॑ समु॒द्रय॒ः प्रति॑ गृभ्णाति॒ विश्र॑वा॒ा गरी॑मभिः | इन्द्र॒ सोम॑स्य पी॒तये॑ घृ॒षायते स॒नात् स यु॒ध्म ओज॑सा पनस्यते ॥ २ ॥ स । अ॒र्ण॒त्र ।न। न॒च॑ । स॒म॒दिये॑ । प्रति॑ | गृभ्णाति॒ | पऽश्रता ॥ यरी॑मऽभि । इन॑ । सोम॑स्य । पी॒तये॑ । वृ॒त्र॒ऽयते॒ । स॒नात् । स । यु॒ध्म । ओज॑सा । प॒न॒स्य॒ते ॥ २ ॥ स्कन्द० उत्तगुण हुन्छ स अर्णव न नद्य रामुद्रिय इति धप्रत्यय अर्णवानुदकवानुच्यते । समुद्रिय स्वार्गे व॒ष्टव्य । समुद्र एवं समुद्रिय | यथोदकरान् पार्थिव समुद्रो नहीं तद्वत् प्रति गृभ्णाति । किम् । सामर्थ्यात् स्तुती । कीदृशी । उच्यते । विधिता विविध श्रिता । केन। वरीमभि । प्रत्ययोऽथ भाव इसनिन् द्रष्टव्य । वरणे विविधं परशीया इत्यर्थ । किञ्च इन्द्र सोमस्य पीतय ॠषा सनात् चिरपर्यायोऽयम्। पञ्चमध प्रभृतीति वाक्यशेष । चिराप्रभृति स इन्द्र युध्म योद्धा ओनसा स्वेनैव यरेन । परमना धित्येत्यर्थ पनस्यत स्तूयते च स्तोतृमि ॥ २ ॥ वेङ्कट० स समुद्र इव समुद्रपत्नी नदी मात गृह्णावि विविध श्रिता सना उस्त्वै इन्द्र समिश्य पानाय वृष इवाचरति 1 चिरादेवारभ्य स योद्धा दरमहत्तया स्तोतृभि स्वयते ॥ २ ॥ मुद्द्र० स इन्द्र समुद्रिय समुद्भवन्त्यस्मादाप इति समुद्रमन्तरिक्षलोक । तत्र भव समुत्रिय । एवम्भूत सन् घरीमभि स्वकोये सवरणे विधिता ध्यासा नध नदी शब्दकारिणी न समुद्र इय प्रति गृभ्णाात स्वीकृत्य ववति भाव उषा वृष वाचवितो योदा सनान् बिरादेव भोजसा बहतेन पुत्रवधादिरूपेण कर्मणा धनस्यवै वृत्रण भाता रूप अर्णव इद्र सोमस्य पीतये पानाय इन्द्र म पन स्तोत्रम् इच्छति ॥ २ ॥ सं वमि॑न्द्र॒ परि॑ते॒ न भोज॑से॒ म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यासे । म वी॒र्ये॑ण॒ दे॒वताऽति॑ चैरि॑ते॒ निव॑स्मा उ॒ग्रः कर्मणे पुरोहितः ॥ ३ ॥ स्वम् । तम् । इ॒ष्व । परी॑तम् । न । भोज॑से । म॒ह । नृष्णस्य॑ | धर्मणाम् ।। 4 । र्येण || अति॑ । चैवि॒ते । निश्च॑म । इ॒म्र । यमणे । t पुर. इति ॥ ३ ॥ २ वाजूवाति व "हमारा 1 मानिस गई सोमाति ३. अनिए मनिष ः गनि वि ६ ●गो ८ वि ५