पृष्ठम्:Rig Veda, Sanskrit, vol1.djvu/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ५५, मं ४ ] प्रथम मण्डलम् ४३१ स्कन्द० तच्छतुश्रुतेर्योग्यार्थसम्बन्धो यकदोऽध्याहर्तव्य य स्तोतार इच्छन्ति 'तम् त्वम् है इद पर्वतम् मेघनामैवद् ( तु निघ १,१० ) । मेघम् । न शब्दस्तूपरिष्टा दुपचारादुपमार्थ । उपमार्थस्वात् 'अस्त्युपमार्थस्य सम्मस्ययें प्रयोग' (तु या ७, ३१ ) इति पदपूरण | भोनसे मोजनाय | साकाङ्क्षत्वात् करोपीति चावयशेष | य स्तोतार इच्छन्ति त मेध दृष्टिप्रदानेन तेषा भोग्य करोषीत्यर्थ । अथवा पर्वत इह शिलोच्चय एवाभिनेत । उपमार्थीय एवं च नशब्द । तमिति तु शनो मेघस्य वा प्रतिनिर्देश 1 य स्तोतार इच्छन्ति त शत्रु मेघ वा पर्वतमिव फलादिना पा सोग्य करोपीत्यर्थ किञ्च मह महत नृम्णस्य बलस्य धर्मणाम् धारचितॄणा मरुत्प्रभृतीनाम् इरज्यसि ईशिषे त्वम् । परोक्षकृत परोऽर्धर्च वीर्येण देवता इत्थभूवलक्षणतृतीयान्ते ए॒ते । वीर्येण देवालेन च युत इन्द्र अति प्र चकिते सुप्रज्ञायते । वीर्यवान् देवदच नेन्द्रसहशोऽपरोऽस्तीत्येव सुष्टु प्रज्ञायत इत्यर्थ । अथवा देववेवि प्रथमेवैया | इन्द्राच्या देवता बीर्यवतीत्येव सुदु प्रज्ञायत इत्यर्थ । किश्च विश्वस्मै कर्मणे विश्वशब्द सर्वपर्यायो बहुनाम था ( इ निघ ३,१ ) । सर्वस्य बहुनो वा बृतबधादे कर्मणोऽय उप अप्रसझ इन्द्र पुरोहित पुरो निहित अद्भुत कृत। सर्वाणि बहूनि या कृत्वधादीनि कर्माणि कर्तुं प्रधानीकृत इत्यर्थे । कैम ॥ सामर्थ्यात् देवै ॥ ३ ॥ येङ्कट त्वम् तम् इन्द्र ! स्तोतार धनप्रदानेन सेघमिव मनुष्याणा भोगाम करोपि। त्वम् महत्त " धनस्य धारकाणा कर्मणाम् ईशिप सोऽयमिन्द्र 'देवतासु चार्येण अतिप्रचेत्रि | विसस्मै कर्मणे 'अयम् उद्गुणों यमाने पुरो निधीयते ॥ ३ ॥ मुद्गल० हे" इन्द्र| त्वम् भोजसे भोजनाय पर्वतम् पर्ववम्तम् तम्" मेघम् न अकाष । नहि हतो भुङ्क्ते" । इन्द्रो हि वर्षणार्थं मेघ बचेण इन्ति | तथा मह मद्दत नृम्णस्य धनस्य धर्मणाम् धारयितॄणा मुरादीमाम् इरज्यसि ईशिपे । स इन्द्र देवता वीर्येण अति अतिशति इति प्र चाकन प्रकर्येणास्माभिज्ञतो सूयर सच उन उद्गूर्ण इन्द्र विश्वमै सर्वस्मै वृत्रवधादिरूपाय कर्मणे देवे सर्वे पुरोहित पुरस्तादुपस्थापित ॥ ३ ॥ स इद् वने॑ नम॒स्युभि॑र्रचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ाण इ॑न्द्रि॒यम् । वृषा॒ा छन्दु॑र्भवति हर्ह्यतो घृ॒षा क्षेमे॑ण॒ धेनो॑ म॒घवा॒ यदि॑न्व॑ति ॥ ४ ॥ 4 स । इत् । वने॑ । न॒म॒स्यु॒ऽभि॑ि । वच॒स्य॒ते । चाहे । जने॑षु प्र॒ञ्जुना॒ण १ इ॒न्द्रि॒यम् | बृपः॑ । छन्दु॑ । भू॒ति॒ । ह॒र्य॑त । इप | क्षेमेण | धना॑न् । म॒घवा॑ । यत् | इन्वेति ॥ ४ ॥ स्कन्द० इत् शब्द एवायें स एवेन्द्र बने बननीये यज्ञे नमस्युभि १४ पूजपितृभि वचस्यते स्तुत्ययडय द्रष्टव्य | स्तूयते चाह शोभनम् । जनेषु मनुष्येषु प्रवाण लुखोपममतद् द्रष्टव्यम् | स्यवधादिमि धीरकर्मभि प्रयुवम्मिद इंद्रियम् दीर्यमात्मीयम् । किस वृथा वर्षणशोत्र ११ तं कुति २ नास्ति ति ३ दाणे ८८ देवता सर्वो वि या १७ भद्ध रूप ९९ 19 नास्ति विमै १२-१२ नाहुला मुझे मूको १० नादि वि सि ४ देवत्वेन वि ५ झंतु दु 'रभूतो विभयुष्मद् वि १३ नास्ति मै १४ नास्ति